________________
पं० जिनदासविरचिता
[पृ० १८संभूय संहत्य । उपदिष्टेति-उपदेशप्राप्तलोष्टानां मृत्खण्डानां वर्षणं कुर्वद्भिः, अतुच्छेति-अतुच्छानि महान्ति यानि पिञ्छोलानि त्वचः, दलानि च फलशकलानि च तेषाम् आस्फालनानां ताडनानां प्रकर्ष कुर्वाणः, प्रतिघातेन उच्छलन्ति उत्पतन्ति च तानि शकलानि कषाश्च तेषां प्रहारेषु तर्षः अभिलाषो येषां तैः पुनः कथंभूतः नगरनिवासहर्षिभिः नगरे पुरे निवासेन हर्षः येषां ते नगरनिवासहर्षिणः तः, जनः अगणितापकारं न गणिताः अपकाराः यथा भवेयुः तथा अगणितापकारं स रासभरोहणावतारः रासभो गर्दभः तस्योपरि रोहणं चटनं तेन अवतारः प्रवेशो यस्य । पुनः कथंभूतः पर्वतः, महान् ( यथा नाम तथा गुणः, तथाकृतिर्वा ) कण्ठप्रदेशे गलप्रदेशे प्राप्ताः प्राणा यस्य, पुरुपूत्कृतोल्बणक्वाणः पुरु महत पूत्कृतं पूत्करणम् आक्रोशः तस्य उल्बणः उत्कटः क्वाणः ध्वनिर्यस्य। सकलपुरवीथिषु सकलनगरगृहपङ्क्तिषु विश्वरघुष्टानुयातः विश्वराः सारमेयाः तेषां घुष्टं भषणं तत् अनुगतः निष्कासितः नगराद्वाह्यदेशं सधिक्कारं प्रेषितः । पुनः कथंभूतः पर्वतः। श्वपचेति-श्वपचो मातङ्गः तस्य श्मशानोपयुक्तं यदंशुकं तेन पिहितं मेहनं पुंश्चिह्नं यस्य सः पुनः कथंभूतः विपरीतेति-क्षुरः केशापनयनशस्त्रम् तस्य धारा तैक्षण्यं विपरीतं यथा स्यात् तथा क्षुरधारया आचरितं कृतं मार्गाकृत्या मुण्डनं यस्य सः, प्रकाशितेतिप्रकटतया बद्धं शिखायां श्रीफलानां बिल्वफलानां जालं यस्य सः। पुनः कथंभूतः गलेति-कण्ठनालाश्रितशालाजिरततिः गलनालावलम्बितशरावपक्तिः । प्रथोयसि महति, वनगहनरहसि अरण्यसान्द्रकान्ते प्रवेशं कृतवान् । पुनः कथंभूतः। स कालासुरेण दृष्टः। तुच्छेति-तुच्छम् अल्पम् उदकं यस्यां तथाभूता चासो द्वीपिनी द्वीपोऽस्त्यस्याम् इति द्वीपिनी द्वीपयुक्ता सा चासो तटिनी नदी तस्याः तटनिकटे उपविष्टः स्थितः स पर्वतः तेन काला. सुरेण दृष्टः [ कालासुरस्तं यद्वभाषे तदेव कविदर्शयति ] प्रत्यवमृष्टेति-प्रत्यवमष्टा सम्यक्तया ज्ञाता हृदश्चेष्टा येन तथाभूतेन कालासुरेण निभृतं निर्जनम् इति वक्ष्यमाणप्रकारेण वितळ भाषितः पर्वतः । किं वितकितं तेन । 'अहं तावत् वैकारिकविं प्रचिकाशयिषुशक्तिः अहं तावत् प्रथमं विक्रियाजन्यामृद्धि प्रकटयितुं शक्तिर्यस्य तथाभूतः' अहं निर्दिसामर्थेन पशवो यज्ञे हुताः विमानमारुह्य स्वर्ग यान्तीति दर्शयितुं समर्थः । एष पर्वतोऽपि स्वस्य मतस्य प्रतिष्ठापनां कर्तुमिच्छुर्या मतिः तस्यां प्रकर्षेण प्रसक्तिर्यस्य तथाभूतोऽस्ति । अतः निष्प्रतिषः निर्विघ्नः खलु मै कार्योल्लाघः कार्ये उल्लाघः हर्षः । इति निभृतं वितयं पर्याप्तेति-परि समन्तात् आप्तः लब्धः परिव्राजकसाधुवेषः येन, मायामयी सकपटा मनोषा बुद्धिर्यस्य तथाभूतेन तेन भाषितश्च तथा हि-पर्वत, केन खलु समासन्नं समोपीभूतं कीनाशः यमः तस्य केल्याः क्रीडाया नर्म परीहासः यस्य तथाभूतेन तेन दुष्कर्मणा अशुभकार्येण विनिर्मापितः कारितः निर्वरः निष्ठुरः उत्कृष्ट: निर्वरः अतितीव्र इति भावः स चासो अपकारः अपकृतिः । येन त्वयि अपकारः कृतस्तस्य ध्रवं संनिहितो मत्युरिति मन्ये । पर्वतः-तात, को भवान् । पर्वतः-भवत्पितुः खलु प्रियसुहृद् अहं प्रियमित्रमहं सहाध्यायी सहपाठी शाण्डिल्य इति नाम्ना अभिधीयेऽहम् । यदा हि वत्स भवान् समभवत् अजायत, तदाहं तीर्थयात्रायामगाम्। इदानी चागाम् आगच्छम् । अतो न भवान्मां सम्यगवधारयति न निश्चिनोति । तत्कथय कारणमस्य व्यतिकरस्य अस्या दशायाः किं नु निदानं तद् वद । पर्वतः-मदिति-मम प्राणितं जीवितं तस्य परित्राणे रक्षणे सपन् गृहभूत भगवन्, समाकर्णय शृणु। मम पितरि नाकलोकम् इते सति, अहं नारदेन विवदमानः एतादृशीम् अवस्थामगमम् । कथंभूते पितरि । समस्तेति-समस्ताः सकलाः आगमाः षड्दर्शनानि त एव रत्नानि तानि संनिदधाति समीपे धारयतीति संनिधाता तस्मिन् । पुनः कथंभूते तस्मिन् । सुकृतेति-सुकृतानि पुण्यानि तान्येव मणयः तान् सम्यक आहरति आनयति इति समाहर्ता तस्मिन् । पुनः कथंभूते तस्मिन् । निजेति-निजरूपम् शुद्धम् आत्मरूपं तत् अनु अनुसृत्य यातरि गमनं कुर्वाणे यथा शदात्मलाभः स्यात् तथा प्रवृत्ति कुर्वाण, समिते सम्यक् इतं गमनं प्रवृत्तिर्यस्य तथाभूते पतरि नाकलोकं स्वर्गलोके इते गते सति । स्वातन्त्र्यात स्वच्छन्दभावात एकदा अहं 'अर्यष्टव्यम' इति वाक्याथं परिवर्तितवान् । कथंभूतोऽहम् । प्रदीप्तेति-प्रदीप्तः प्रज्वलितः निकामम् अतिशयेन कामोद्गमः कामस्य मदनस्य उद्भवः यस्य तथाभूतः। पुनः कथंभूतः । संपन्नेति-संपन्नः संप्राप्तः पण्याङ्गनाजनस्य वेश्यालोकस्य समागमः संभोगो यस्य तथाभूतः । पुनः कथंभूतः । कृतेति-कृतः पिशितस्य मांसस्य, कापिशायनस्य मद्यस्य सुरायाश्च आस्वादो भक्षणं पानं च येन तथाभूतः।