________________
સમયસાર : આત્મખ્યાતિ
कर्मैवात्मानमज्ञानिनं करोति ज्ञानावरणाख्यकर्मोदयमंतरेण तदनुपपत्तेः कर्मैव ज्ञानिनं करोति ज्ञानावरणाख्यकर्मक्षयोपशममंतरेण तदनुपपत्तेः कर्मैव स्वापयति निद्राख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैव स्वापयति निद्राख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैव जागरयति निद्राख्यकर्मोदयक्षयोपशमभंतरेण तदनुपपत्तेः । कर्मैव सुखयति सद्वेदाख्यकर्मोदयमंतरेण तदनुपपत्तेः कर्मैव दुःखयति असद्वेदाख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैवासंयतं करोति चारित्रमोहाख्यकर्मोदयमंतरेण तदनुपपत्तेः । कर्मैवोर्ध्वाधस्तिर्यंग्लोकं भ्रमयति आनुपूव्यार्खयकर्मोदयमंतरेण तदनुपपत्तेः । अपरमपि यद्यावत्किंचिच्छुभाशुभभेदं तत्तावत्सकलमपि कर्मैव करोति प्रशस्ताप्रशस्तरागाख्यकर्मोदयमंतरेण तदनुपपत्तेः ।
यत एवं समस्तमपि स्वतंत्रं कर्म करोति कर्म ददाति कर्म हरति च
ततः सर्व एव जीवाः नित्यमेवैकांतेनाकर्ता एवेति निश्चिनुमः । किंच श्रुतिरप्येनमर्थमाह -
कर्मैव दुःकयति - र्भ ४ हुआवे छे, शाने सीधे ? असद्वेदाख्यकर्मोदयमंतरेण तदनुपपत्तेः 'अस६ वेह' नाम अर्मना उध्य सिवाय तेनी अनुपपत्तिने अघटमानताने सीधे कर्मैव मिथ्यादृष्टिं करोति - अर्भ ४ मिध्यादृष्टि अरे छे, शाने सीधे ? मिथ्यात्वाख्यकर्मोदयमंतरेण तदनुपपत्तेः ‘મિથ્યાત્વ' નામક કર્મના ઉદય સિવાય તેની અનુપપત્તિ अघटमानताने बीधे, कर्मैवासंयतं करोति दुर्भ ४ असंयत रे छे, शाने बीधे ? चारित्रमोहाख्यकर्मोदयमंतरेण तदनुपपत्तेः 'शारित्र भोड' नाम दुर्मना उध्य सिवाय तेनी अनुपपत्तिने अघटभानताने बीधे कर्मैवोर्द्धवा धस्तिर्यग्लोकं भ्रमयति अर्भ ४ अर्ध्व - अधः- तिर्यगुलोङ लभावे छे, शाने सीधे ? आनुपूव्याख्यकर्मोदयमंतरेण तदनुपपत्तेः 'खानुपूर्वी' नामक दुर्मना उध्य सिवाय तेनी अनुपपत्तिने अघटमानताने सीधे अपरमपि यद्यावत् किंचिच्छुभाशुभभेदं तत्तावत् सकलमपि कर्मैव करोति पर पक्ष जीभुं पत्र के भेट हुँ शुभाशुभ लेहवानुं छे ते तेलुं स प ४ अरे छे, शाने बीधे ? प्रशस्ताप्रशास्तरागाख्यकर्मोदयनंतरेण तदनुपपत्तेः - प्रशस्त अप्रशस्त 'राग' नामक दुर्मना उध्य सिवाय तेनी अनुपपत्तिने अघटमानताने सीधे यत एवं समस्तमपि स्वतंत्रं कर्म करोति कर्म ददाति कर्म हरति च - अरश खेम समस्त पक्ष स्वतंत्र से भरे छे, अर्भ ही छे भने अर्भ हरे छे, ततः सर्व एव जीवाः नित्यमेवैकांतेन अकर्तार एवेति निश्चनुमः तेथी सर्व ४ वो नित्य ४ खेडांतथी अडतो ४ छे खेम અમે નિશ્ચય કરીએ છીએ.
-
-
-
-
किं च ट ४ नहि पक्ष श्रुतिरपि एनमर्थमाह श्रुति पश शास्त्र पक्ष या अर्थ वस्तु ४२ छे - (१) पुंवेदाख्यं कर्म स्त्रियमभिलषति स्त्रीवेदाख्यं कर्म पुमांसमभिलषति इति वाक्येन 'धुंवेह' नाम अर्भ स्त्रीने अभिसरे छे - च्छे छे खेवा वास्यथी श्रुति वयनथी कर्मण एव कर्माभिलाषकर्तृत्वसमर्थनेन अर्मना ४ र्भाभिलाषना उर्तृत्वना समर्थन a ने जीवस्याब्रह्मकर्तृत्वप्रतिषेधात् वना ब्रह्म उर्तृत्वना प्रतिषेधने बीधे तथा तथा यत् परं हंति येन च परेण हन्यते - परने से छे भने तेथी परथी हाय छे, तत्परघातकर्मेति वाक्येन ते 'परघात' हुर्भ सेवा वास्यथी श्रुति वयनथी कर्मण एव कर्मघातकर्तृत्वसमर्थनेन - કર્મના જ કર્મઘાત કર્તૃત્વના સમર્થન વડે કરીને નીવહ્ય घातकर्तृत्वप्रतिषेधाच्च - छवना घात उर्तृत्वना प्रतिषेधने सीधे, शुं ? सर्वथैवाकर्तृत्वज्ञापनात् सर्वथा ४ अर्तृत्वनुं ज्ञापन - भाववानुं छे भाटे.
-
-
-
-
एवमीदृशं सांख्यसमयं खेभ भावो सांध्य समय केचित् श्रमणाभासाः प्ररूपयंति ो श्रमशालासो प्र३ये छे, वा श्रमशाभासो ? स्वप्रज्ञापराधेन सूत्रार्थमबुध्यमानाः - स्वप्रज्ञापराधधी पोतानी बुद्धिना अपराधथी घोषथी सूत्रार्थने नहि भरता - समता शेवाख तेषां प्रकृतेरेकांतेन कर्तृत्वाभ्युपगमेन तेखोना ते श्रमशालासोना प्रकृतिना उपशानी मान्यताथी सर्वेषामेव जीवानामेकांतेनाकर्तृत्वापत्तेः - सर्वे ४ वोना એકાંતથી કર્તૃત્વઅભ્યુપગમથી खेडांतथी अर्तृत्वनी आपत्तिने सीधे जीवः कर्तेति श्रुतेः कोपो दुःशक्यः परिहर्तुं वर्ता छे खेवो श्रुतिनो श्रेय પરિહરવો દુઃશક્ય છે.
यस्तु खने, कर्म आत्मनोऽज्ञानादिसर्वभावान् पर्यायरूपान् करोति र्भ आत्माना अज्ञानाहि पर्याय३५ सर्व भावो
-
૨૬
-