________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૩૨ - ૩૪૪ पुर्वेदाख्यं कर्म स्त्रियमभिलषति स्त्रीवेदाख्यं कर्म पुमांसमभिलषति इति वाक्येन कर्मण एव कर्माभिलाषकर्तृत्वसमर्थनन जीवस्याब्रह्मकर्तृत्वासमर्थनेन च जीवस्याब्रह्मकर्तृत्वप्रतिषेधात् । तथा यत्परेण परं हंति येन च परेण हन्यते तत्परघातकर्मेतिवाक्चेन कर्मण एव कर्मघातकर्तृत्वसमर्थनेन जीवस्य घातकर्तृत्वप्रतिषेधात् सर्वथैवाकर्तृत्वज्ञापनात् । एवमीदृशं सांख्यसमयं स्वप्रज्ञापराधेन सूत्रार्थमबुध्यमानाः केचिच्छ मणाभासाः प्ररूपयंति तेषां प्रकृतेरेकांतेन कर्तृत्वाभ्युपगमेन सर्वेषामेव जीवानामेकांताकर्तृत्वापत्तेः - जीवः कर्तेति श्रुतेः कोपो दुःशक्यः परिहर्तुं । __ यस्तु कर्म आत्मनोऽज्ञानादिसर्वभावान् पर्यायरूपान् करोति आत्मा त्वात्मानमेवैकं द्रव्यरूपं करोति ततो जीवः कर्तेति श्रुतिकोपो न भवतीत्यभिप्रायः स मिथ्यैव । जीवो द्रव्यरूपेण तावन्नित्योऽसंख्येयप्रदेशो लोकपरिमाणश्च । तत्र न तावन्नित्यस्य कार्यत्वमुपपन्नं कृतकत्व - नित्यत्वयोरेकत्वविरोधात् । न चावस्थिताऽसंख्येयप्रदेशस्यैकस्य पुद्गलस्कंधस्येव प्रदेशप्रक्षेपणाकर्षणद्वारेणापि कार्यत्वं प्रदेशप्रक्षेपणाकर्षणे सति तस्यैकत्वव्याघातात् । न चापि सकललोकवास्तुविस्तारपरिमिनियत निजाभोगसंग्रहस्य प्रदेशसंकोचनविकाशद्वारेण तस्य कार्यत्वं, प्रदेशसंकोचविकाशयोरपि शुष्कार्द्रचर्मप्रतिनियतनिजविस्ताराद्धीनाधिकस्य तस्य कर्तुमशक्यत्वात् ।।
यस्तु वस्तुस्वभावस्य सर्वथापोढुमशक्यत्वात् ज्ञायको भावो ज्ञानस्वभावेन सर्वदैव तिष्ठति, तथा तिष्ठंश्च ज्ञायककर्तृत्वयोऽत्यंतविरूद्धत्वान्मिथ्यात्वादिभावानां न कर्ता । भवंति । भवंति च मिथ्यात्वादिभावाः ततस्तेषां कर्मैव कर्तृ प्ररूप्यत इति वासनोन्मेषः स तु नितरात्माऽऽत्मानं करोतीत्यभ्युपगममुपहंत्येव ।
ततो ज्ञायकस्य भावस्य सामान्यापेक्षया ज्ञानस्वभावावस्थितत्वेऽपि कर्मजानां मिथ्यात्वादिभावानां ज्ञानसमयेऽनादिज्ञेयज्ञानभेदविज्ञानशून्यत्वात् परमात्मेति जानतो विशेषापेक्षया त्वज्ञानरूपस्य ज्ञानपरिणामस्य करणात्कर्तृत्वमनुमंतव्यं तावद्यावत्तदादिज्ञेयज्ञानभेदविज्ञानपूर्णत्वादात्मानमेवात्मेति जानतो विशेषापेक्षयापि ज्ञानरूपेणैव ज्ञानपरिणामेन परिणममानस्य केवलं ज्ञातृत्वात्साक्षादकर्तृत्वं स्यात् ||३३२-३४४||
१३ छ, आत्मा स्वात्मानमेवैकं करोति - मने मात्मा स्व - सामान ४ ने ७३ छ, ततो जीवः कर्तेति श्रुतिकोपो न भवतीत्यभिप्रायः - तथा छिमेवो श्रुति५ नथी तो वो ममियाय स मिथ्यैव - मिथ्या ४ छे. १२९शुं? जीवो हि द्रव्यरूपेण तावन्नित्योऽसंख्येयप्रदेशो लोकपरिमाणश्च - १२९४ ® द्रव्य३५ प्रथम तो नित्य ससंध्येय प्रहशा भने दोपरिभा छ, तत्र - तेभा - (१) न तावन्नित्यस्य कार्यत्वमुपपन्नं - प्रथम तो नित्यनु आर्य ७५पन्न - धीमान नथी, शानेबीधे ? कृतकत्वनित्यत्वयोरेकत्वविरोधात् - तपन भने नित्यपान वन विरोधने बी2, (२) न चावस्थिताऽसंख्येयप्रदेशस्यैकस्य - अने अवस्थित - भछ तेम स्थित असंध्येय प्रशवाणा
नु, पुद्गलस्कंधस्येव - पुगबनी भ, प्रदेशप्रक्षेपणाकर्षणद्वारेणापि कार्यत्वं - प्रशन प्रक्षेप - नinा भने सहर्ष - 8Raal द्वारे ५१ अर्थपशु नथी - शनेबीच? प्रदेशप्रक्षेपणाकर्षणे सति - प्रदेश प्रक्षेप - माइप सते तस्य एकत्वव्याघातात् - तेन त्वना - पाना व्याधातने बी2, (3) न चापि सकललोकवास्तुविस्तारपरिमितनिजाभोगसंग्रहस्य - सने स वास्तुविस्तारथी परिमित नि४ भालोग संs - विस्तार - संछनी सेवा प्रदेशसंकोचनविकाशद्वारेण तस्य कार्यत्वं - तेनु प्रशोन अयन - विसद्वारे अर्थप नथी, शने दी ? प्रदेशसंकोचविकाशयोरपि . प्रशोना संशय - विसwi ५९ प्रतिनियतनिजविस्ताराहीनाधिकस्य तस्य कर्तुमशक्यत्वात् - प्रतिनियत ४ विस्तारथी तेनान वान। અશક્યપણાને લીધે. यस्तु - सने - वस्तुस्वभावस्य सर्वथापोटुमशक्यत्वात् - वस्तु स्वभावना सर्वथा २ ४२वान। सशस्यशनेबी ज्ञायको भावो ज्ञानस्वभावेन तिष्ठति - शायभाव शानस्वभाव स्थिति छ, तथा तिष्ठंश्च - सने वारे स्थिति रती (१), ज्ञायककर्तत्वयोरत्यंतविरुद्धत्वात् - शाय:५९ भने पिरान अत्यंत विरुद्धपाने बीए, मिथ्यात्वादिभावानां न कर्ता भवति - मिथ्यात्वा मावोनी निथी धोती, भवंति च मिथ्यात्वादिभावाः - भने मिथ्यात्वाहिलाको थाय छ, ततस्तेषां कर्मैव कर्तृ प्ररूप्यते - तेथीतेगोनुभ४५३पाय छ - इति वासनोन्मेषः -
૬ ૨૭.