________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવો અંકઃ સમયસાર ગાથા ૩૩૨ - ૩૪૪ आत्मख्याति टीका
कर्मभिस्तु अज्ञानी क्रियते ज्ञानी तथैव कर्मभिः । कर्मभि स्वाप्यते जागर्यते तथैव कर्मभिः ॥ ३३२ ॥ कर्मभि सुखीक्रियते दुःखीक्रियते तथैव कर्मभिः । कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽसंयमं चैव ॥ ३३३॥ कर्मभिर्भ्राम्यते ऊर्ध्वमधश्चापि तिर्यग्लोकं च । कर्मभिश्चैव क्रियते शुभाशुभं यावद्यत्किंचित् ॥३३४॥ यस्मात् कर्म करोति कर्म ददाति कर्म हरसीति यत्किंचित् । तस्मात्तु सर्वजीवा अकारका भवंत्यापन्नाः ॥३५॥ पुरुषः स्त्रीयभिलाषी स्त्रीकर्म च पुरुषमभिलषति । एवाचार्यपरंपरागतोदृशी तु श्रुतिः ॥ ३३६ ॥ तस्मान्न कोऽपि जीवोऽब्रह्मचारी त्वस्माकमुपदेशे । यस्मात् कर्म चैव हि कर्माभिलषतीति भणितं ॥ ३३७ ॥ यस्माद्धति परं परेण हन्यते च सा प्रकृतिः । एतेनार्थेन किल भण्यते परघातनामेति ॥३३८॥ तस्मान्न कोऽपि जीव उपघातकोऽस्त्यस्माकमुपदेशे । यस्मात्कर्म चैव हि कर्म हंतीति भणितं ॥ ३३९॥ एवं सांख्योपदेशं ये तु प्ररूपयंत्कीदृशं श्रमणाः । तेषां प्रकृतिः करोत्यात्मानाश्चाकारकाः सर्वे ॥३४०॥ अथवा मन्यसे ममात्मात्मनमात्मनः करोति । एष मिथ्यास्वभावस्तवैतज्जानतः ॥३४१॥ आत्मा नित्योऽसंख्येयप्रदेशो दर्शितस्तुसमये । नापि स शक्यते ततो हीनोऽधिकश्च कर्तुं यत् ॥ ३४२ ॥ जीवस्य जीवरूपं विस्तरतो जानीहि लोकमात्रं खलु । ततः स किं हीनोऽधिको वा कथं करोति द्रव्यं ॥ ३४३ ॥ अथ ज्ञायकस्तु भावो ज्ञानस्वभावेन तिष्ठतीति मतं । तस्मान्नाप्यात्मात्मानं तु स्वयमात्मनः करोति ॥ ३४४ ॥
સિવાય તેની અનુપપત્તિ अघटमानताने सीधे, तदैव स्वापयति अर्भ ४ सुवडावे छे, शाने बीधे ? निद्राख्यकर्मोदयमंतरेण तदनुपपत्तेः 'निद्रा' नामना दुर्मना उध्य सिवाय तेनी अनुपपत्ति खघटमानताने बीधे, कर्मैव जागरयति - ुर्भ ४ गावे छे, शाने सीधे ? निद्राख्यकर्मक्षयोपशममंतरेण तदनुपपत्तेः - 'निद्रा' नामना दुर्मना क्षयोपशम सिवाय तेनी अनुपपत्तिने अघटमानताने सीधे कर्मैव सुखयति र्भ ४ सुजावे छे, शाने बीधे ? सद्वेदाख्यकर्मोदयमंतरेण तदनुपपत्तेः 'स६ वेह' नाम अर्मना उध्य सिवाय तेनी अनुपपत्तिने अघटमानताने बीधे,
૬૫
-
-