________________
સર્વ વિશુદ્ધ જ્ઞાન પ્રરૂપક નવમો અંકઃ સમયસાર ગાથા ૩૨૮-૩૩૧
__ आत्मख्याति टीका मिथ्यात्वं यदि प्रकृति मिथ्यादृष्टिं करोत्यात्मानं । तस्मादचेतना ते प्रकृतिर्ननु कारका प्राप्ता ॥३२८॥ अथवैष जीवः पुद्गलद्रव्यस्य करोति मिथ्यात्वं । तस्मात्सुद्गलद्रव्यं मिथ्यादृष्टि न पुनर्जीवः ॥३२९॥ अथ जीवः प्रकृतिस्तथा पुद्गलद्रव्यं कुरुते मिथ्यात्वं । तस्मात् द्वाभ्यां कृतं तद् द्वावपि भुंजाते तस्य फलं ॥३३०॥ अथ न प्रकृतिर्न जीवः पुद्गलद्रव्यं करोति मिथ्यात्वं ।
तस्मात्पुद्गलद्रव्यं मिथ्यात्वं तत्तु न खलु मिथ्या ॥३३१॥ (चतुष्क) जीव एव मिथ्यात्वादिभावककर्मणः कर्ता तस्याचेतनप्रकृतिकार्यत्वेऽचेतनस्यानुषंगात् । स्वस्यैव जीवो मिथ्यात्वादिभावकर्मणः कर्ता जीवेन पुद्गलद्रव्यस्य मिथ्यात्वादिभावकर्मणि क्रियमाणे पुद्गलद्रव्यस्य चेतनानुषंगात् । न च जीवश्च प्रकृतिश्च मिथ्यात्वादिभावकर्मणो द्वौ कर्तारौ जीववदचेतनायाः प्रकृतेरपि तत्फलभोगानुषंगात् । न च जीवश्च प्रकृतिश्च मिथ्यात्वदिभावकर्मणो द्वौवप्यकर्तारौ स्वभावत एव पुद्गलद्रव्यस्य मिथ्यात्वादिभावानुषंगात् । ततो जीवः कर्ता स्वस्य कर्म कार्यमिति सिद्धं ।।३२८||३२९।।३३०।।३३१।।
આત્મખ્યાતિ ટીકાર્ય જીવ જ મિથ્યાત્વાદિ ભાવકર્મનો કર્તા છે – તેનું અચેતન પ્રકૃતિનું કાર્યપણું સતે અચેતનપણાનો અનુષંગ હોય માટે, સ્વના જ મિથ્યાત્વાદિ ભાવકર્મનો જીવ કર્તા છે - જીવથી પુદ્ગલદ્રવ્યનું મિથ્યાત્વાદિ ભાવકર્મ કરવામાં આવતાં પુદ્ગલ દ્રવ્યને ચેતનનો અનુષંગ હોય માટે;
અને જીવ અને પ્રકૃતિ (એ) મિથ્યાત્વાદિ ભાવકર્મના બે કર્તા નથી - જીવની જેમ અચેતના પ્રકૃતિને પણ તેના ફલભોગનો અનુષંગ હોય માટે; અને જીવ અને પ્રકૃતિ (એ) મિથ્યાત્વ ભાવકર્મના બે
४ मिथ्यात्वाहि मानो त छ, शाने बी ? जीवेन पुद्गलद्रव्यस्य मिथ्यात्वादिभावकमणि क्रियमाणे - पक्षी पुदगल द्रव्यनु मिथ्यात्वामा २वामां आवतi, पुद्गलद्रव्यस्य चेतनानुषंगात् - पुराबद्रव्यने येतननां अनुषंगाने दी--प्रसंगने बी. (3) न च जीवश्च प्रकृतिश्च मिथ्यात्वादिभावकर्मणो द्वौ कर्तारौ - मने नथी 4 अने प्रति मिथ्यात्वा लाभ मिी, ने दी ? जीववद् अचेतनायाः प्रकृतेरपि तत्फलभोगानुषंगात् - ®वनी भ अयेतना प्रकृतिने ५ तल लोगना - तेन खल्लोगना मनुषंगने बी0 - प्रसंगने दी. (४) न च जीवश्च प्रकृतिश्च मिथ्यात्वादिभावकर्मणो द्वौ अपि अकर्तारौ - सने नथी अने प्रति मिथ्यात्वलायतमी - स्वभावत एव पुद्गलद्रव्यस्य मिथ्यात्वादि भावानुषंगात् स्वावधी ४ पुदगल द्रव्याने मिथ्यात्व वन मनुषंगाने - प्रसंगनेबी.64रथी | सिद्ध थथु ? ततो जीवः कर्ता स्वस्य कर्म कार्यमिति सिद्धं - तेथी , स्वनु - पोतानुभवअर्थ, मसिद्ध यु. ।। इति 'आत्मख्याति" आत्मभावना ॥३२८||३२९||३३०||३३१।।
૬૧૫