________________
સમયસાર : આત્મખ્યાતિ
आचारादिशब्दश्रुतं ज्ञानस्याश्रयभूतत्वात् ज्ञानं, शुद्ध आत्मा ज्ञानाश्रयत्वाद् ज्ञानं, जीवादयो नवपदार्था दर्शनस्याश्रयत्वाद् दर्शनं, शुद्ध आत्मा दर्शनाश्रयत्वाद् दर्शनं, षट्जीवनिकायश्चारित्रस्याश्रयत्वात् चारित्रं, शुद्ध आत्मा चारित्राश्रयत्वाच्चारित्रं, इति व्यवहारः ।
इति निश्चयः । तत्राचारादीनां ज्ञाना श्रयत्वस्यानैकांतिकत्वाद् व्यवहारनयः प्रतिषेध्यः, ---- निश्चयनयस्तु शुद्धस्यात्मनो ज्ञानाद्याश्रयत्वस्यैकांतिकत्वात् तप्रतिषेधकः । तथाहि - नाचारादिशब्दश्रुतं एकांतेन ज्ञानस्याश्रयः शुद्ध आत्मैव ज्ञानस्याश्रयः तत्सदभावेप्यभव्यानां
आचारादिशब्दश्रुतसद्भावेऽसद्भावे वा शुद्धात्माभावेन ज्ञानस्याभावात् ।
तत्सद्भावेनैव ज्ञानस्य सद्भावात् । न जीवादयः पदार्था दर्शनस्याश्रयाः
शुद्ध आत्मैव दर्शनस्याश्रयः तत्सद्भावेप्यभव्यानां
जीवादिपदार्थसद्भावेऽसद्भावे वा शुद्धात्माभावेन दर्शनस्याभावात् ।
तत्सद्भावेनैव दर्शनस्य सद्भावात् । न च षड्जीवनिकायः चारित्रस्याश्रयः शुद्ध आत्मैव चारित्रस्याश्रयः तत्सद्भावेप्यभव्यानां
षड्जीवनिकायसद्भावेऽसद्भावे वा शुद्धात्माभावेन चारित्रस्याभावात् ।
तत्सद्भावेनैव चारित्रस्य सद्भावात् ।
||२७६||२७७||
तथाहि - शुभ ! भारे - नाचारादिशब्दश्रुतं एकांतेन ज्ञानस्याश्रयः - माया श्रुत तथा शाननी माश्रय नथी, शाने बी ? तत् सद्भावेऽपि - तेन सहनावे ५१ - वामां पर अभव्यानां - अभव्याने शुद्धात्माभावेन - शुद्धाममभावेरी ज्ञानस्याभावात् - शानना समापने बी. न जीवादयः पदार्था दर्शनस्याश्रयाः - ®पाहि पार्थो शनना माश्रयो नथी, नेदी ? तत्सद्भावेपि - तेन समापे ५१ - euwi ५० अभव्यानां - अलव्याने शुद्धात्माभावेन . शुद्धाम समावेरी दर्शनस्याभावात् - निना जमावाने बी. न च षड्जीवनिकायः चारित्रस्याश्रयः - भने पनिडाय यास्त्रिनो आश्रय नथी, शानेबी ? तत्सद्भावेपि - तेन सहलावे
५
५ अभव्यानां - समव्याने शुद्धात्माभावेन - शुद्धात्म समावेरी चारित्रस्याभावात् - यारत्रन अमापने बी. शुद्ध आत्मैव ज्ञानस्याश्रयः - शुद्ध आत्मा ४ शाननी आश्रय छ, शाने बी ? आचारादिशब्दश्रुतसद्भावेऽसद्भावे वा . आया श६ श्रुतना समावे - डोवा५i असमावे - नाममा तत्सद्भावेनैवं - तेना - शुद्ध मात्मान समाथी ४ - anupuथी ४ ज्ञानस्य सद्भावात् - शानन समापने बी. शुद्ध आत्मैव दर्शनस्याश्रयः - शुद्ध मात्मा ४ शननो आश्रय छ, शाने बी ? जीवादि पदार्थसद्भावेऽसद्भावे वा - पाह पार्थना सभा - aanevi | असमावे - नोवामा तत्सद्भावेनैव - तेन - शुद्ध आत्माना समाथी ४ - पाथी ४ दर्शनस्य सद्भावात् - निना समापने बी. शुद्ध आत्मैव चारित्रस्याश्रयः - शुद्ध मात्मा ४ यारित्रनो आश्रय छ, शाने बी ? षड्जीवनिकायसद्भावेऽसद्भावे वा - १३ यन समावे - euwi समाथी ४ - Sanuथी ४ चारित्रस्य सद्भावात् . यारित्रना समापने बी. || इति 'आत्मख्याति' आत्मभावना ॥२७६।।२७७।।
४