________________
સમયસાર : આત્મખ્યાતિ
मा अध्यवसाय मान ? त -
आऊदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण देसि तुमं कहं तए जीवियं कयं तेसिं ॥२५१॥ आऊदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण दिति तुहं कहं णु ते जीवियं कयं तेहिं ॥२५२॥ આયુ ઉદયે જીવ જીવતો રે, ભણે સર્વશો એમ; આયુ તું ન દીએ તો તેહનું રે, જીવિત કરાયું કેમ?... અજ્ઞાની બાંધે છે. ૨૫૧ આયુ ઉદયે જીવ જીવતો રે, ભણે સર્વજ્ઞો એમ;
આયુ તુજ ન દીએ તો તેહથી રે, જીવિત કરાયું કેમ?... અજ્ઞાની બાંધે છે. ૨૫૨ અર્થ - આયુ ઉદયથી જીવ જીવે છે એમ સર્વજ્ઞો કહે છે અને આયુ તું નથી દેતો (તો) ત્યારથી તેઓનું જીવિત કેમ કરાયું? ૨૫૧
આયુ ઉદયથી જીવ જીવે છે એમ સર્વજ્ઞો કહે છે અને (તેઓ) તને આયુ નથી દેતા, તો ત્યારું જીવિત તેઓથી કેમ કરાયું વાર? ૨૫૨
आत्मख्याति टीका कथमयमध्यवसायोऽज्ञानमिति चेत् -
आयुरुदयेन जीवति जीव एवं भणंति सर्वज्ञाः । आयुश्च न ददासि त्वं कथं त्वया जीवितं कृतं तेषां ॥२५१॥ आयुरुदयेन जीवति जीव एवं भणंति सर्वज्ञाः ।
आयुश्च न ददाति तव कथं नु ते जीवितं दृतं तैः ॥२५२॥ जीवितं हि तावज्जीवानां स्वायुःकर्मोदयेनैव, तदभावे तस्य भावयितुमशक्यत्वात् । आयुःकर्म च नान्येनान्यस्य दातुं शक्यं, तस्य स्वपरिणामेनैव उपाय॑माणत्वात् । ततो न कथंचनापि अन्योऽन्यस्य जीवितं कुर्यात् । अतो जीवयामि जीव्ये चेत्यध्यवसायो ध्रुवमज्ञानं ॥२५१।२५२।। आत्मभावना .
कथमयमध्यवसायोऽज्ञानं . मा अध्यवसाय अशान म ? इति चेत् - अभी पूछो तो - आयुरुदयेण जीवः जीवति - आयु यथी वेछ, एवं भणंति सर्वज्ञाः • अम सर्वशो मछे- छ, आयुश्च त्वं न ददासि - अने आयु तुं नयी तो, (तो ५७) कथं त्वया तेषां जीवितं कृतं - वाराथी मोनुवितवीरी रायुं ? ॥२५१।। आयुरुदयेन जीवः जीवति - आयु यथी 40वेछ, एवं भणंति सर्वज्ञाः - भसर्वशील छ - थे. छ, आयुश्च न ददाति तव - मने भायु तमोतने नथी त(a पछी) कथं नु ते जीवितं तैः कृतं - ४ वित तमोथी भरायुं वाल? || इति गाथा आत्मभावना ॥२५२॥ जीवितं हि तावज्जीवानां - निश्चये शने पोर्नुलवित तो स्वायुःकर्मोदयेनैव - वायुः यथी ४ - ५ - पोताना आयुःभना यथी ४ छ, शानेबी ? तदभावे - तेन - आयु भ यन अमावे तस्य भावयितुमशक्यत्वात् तेन - वितनावावान अयपाने बीधे, आयुः कर्म च . अने मायुः जर्म नान्येनान्यस्य दातुं शक्यं - अन्यथा अन्यने हे शय नथी, शानेबी ? तस्य स्वपरिणामेनैव उपाळमाणत्वात् - તેના - આયુઃ કર્મ સ્વ પરિણામથી જ - પોતાના પરિણામથી જ ઉપાજ્યમાનપણાને લીધે - કમાઈ રહ્યાપણાને લીધે - ततो - तथा शु? न कथंचनापि अन्योऽन्यस्य जीवितं कुर्यात् - 15 48 रे अन्य अन्य वितन ३, अतो - मेथी जीवयामि जीव्ये चेत्यध्यवसायो - पर्छ भने 94116 धुंभेको अध्यक्साय ध्रुवमज्ञानं - ध्रुव - नति - यो अशान छ. ॥ इति 'आत्मख्याति' आत्मभावना ॥२५१॥२५२।।
४१०