________________
નિર્જરા પ્રરૂપક ષષ્ઠ અંકઃ સમયસાર ગાથા ૨૧૬
જ્ઞાની અનાગતને કેમ આકાંક્ષતો નથી? તો કે -
जो वेददि विदिदि समए समए विणस्सदे उहयं । तं जाणगो दु णाणी उभयंणि ण कंखइ कयावि ॥२१६॥ સમયે સમયે ઉભય વિણસે રે, જે વેદ વેદાય;
તે જ્ઞાયક જ્ઞાની ઉભયને રે, કાલે ના જ કદાય... રે જ્ઞાની નિર્જરા. ૨૧૬ અર્થ - જે વેદે છે, વેદાય છે, તે ઉભય સમયે વિનાશે છે, તેના જ્ઞાયક એવો શાની તો તે ઉભયને પણ કદી પણ કાંક્ષતો નથી. ૨૧૬
आत्मख्याति टीका कुतोऽनागतमुदयं ज्ञानी नाकांक्षतीति चेत् -
यो वेदयते वेद्यते समये समये विनश्यत्युभयं ।
तज्ज्ञायकस्तु ज्ञानी उभयमपि न कांक्षति कदाचित् ॥२१६॥ ज्ञानी हि तावद् ध्रुवत्वात् स्वभावभावस्य टंकोत्कीर्णेकज्ञायकभावो नित्यो भवति । यौ तु वेद्यवेदकभावौ तौ तूत्पन्नप्रध्वंसित्वाद्विभावभावानां क्षणिकौ भवतः । तत्र यो भावः कांक्ष्यमाणं वेद्यभावं वेदयते स यावद् भवति तावत्कांक्ष्यमाणो वेद्यो भावो विनश्यति । तस्मिन् विनष्टे वेदको भावः किं वेदयते ?। यदि कांक्ष्यमाणवेद्यभावपृष्ठभाविनमन्यं भावं वेदयते तदा तद्भवनात् पूर्व स विनश्यति कस्तं वेदयते ? यदि वेदकभावपृष्ठभावी भावोन्यस्तं वेदयते तदा तद्भवनात् पूर्वं स वेद्यो विनश्यति किं स वेदयते ? इति कांक्ष्यमाणभाववेदनानवस्था तां च विजानन् ज्ञानी न किंचिदेव कांक्षति ॥२१६।। आत्मभावना -
जो वेददि वेदिजदि - यो वेदयते वेद्यते -४ वेहेछ - यछ, उहयं समए समए विणस्सदे - उभयं समये समये विनश्यति - 612 - बन्ने समये सभये विनाश पामेछ, तं जाणगो दु णाणी - तज्ज्ञायकस्तु ज्ञानी - तनो निश्चये शने ४ वो शानी तुभयंपि न कयावि कंखइ - उभयमपि न कदाचित् कांक्षति -6मयने ५५ Bultindi - तीनथी. || इति गाथा आत्मभावना ॥२१६।।। ज्ञानी हि तावद् ध्रुवत्वात् स्वभावभावस्य -शानी प्रथम तो निश्ये रीने स्वभावभावना ध्रुवपणाने बी टंकोत्कीर्णंकज्ञायकभावो नित्यो भवति -
शायमा नित्य मेवोय छ, यौ तु वेद्यवेदकभावौ - अने है वेध-वे बेमापो तौ तु - पन्ने तो क्षणिकौ भवतः - क्ष डोय छ, शने बीए ? उत्पन्नप्रध्वंसित्वाद् विभावभावानां -विभाव मावोना- विशेष ला३५ लावोन 64R - प्रध्यसिपानेबी.64 प्रध्वंस - विनाश पावापानबीधे. तत्र - मां यो भाविकांक्ष्यमाणं वेद्यभावं वेदयते - मावि क्ष्यमा - वामां भावी २४ - २७७ २४ा वेध भावने हेछ, स यावद् भवति - यilwोय छ, तावत् कांक्ष्यमाणो वेद्यो भावो विनश्यति - त्यो बगामा sianाम भावी २४ो वेध लावविनाश पामेछ, तस्मिन् विनष्टे वेदको भावः किं वेदयते - विनर ये व लव शुं वेहेछ ? यदि कांक्ष्यमाणवेद्यभावपृष्ठभाविनमन्यं भावं वेदयते - श्यमा -वामां आवी २४ा वेध
नो मावी - पछी थप अन्य मावने वेहेछ - तदा तद्भवनात् पूर्वं स विनश्यति - तो तेनालवनयी - होवाची पूर्वत विनाश पामे छ, कस्तं वेदयते - अ तेने छ ? यदि वेदकभावपृष्ठभावी भावोन्यस्तं वेदयते - को ६ लावनी पृष्ठलाव - पुंठे डोनारी - पछी नारी अन्य भाव तन व छ, तदा तद्भवनात् पूर्वं स विनश्यति - तो तेन लवनथी - पाथी पूर्व ते विनाश पामेछ, किं स वेदयते - व छ ? इति कांक्ष्यमाणभाववेदनानवस्था - अभक्ष्यमानावनी वहननी अनवस्था छ, तां च विजानन् ज्ञानी - सने तने वित - विशेष रीती शानी न किंचिदेव कांक्षति - यि ४ नथी indi. ।। इति 'आत्मख्याति'
आत्मभावना ॥२१६।।
૩૦૫