________________
નિર્જરા પ્રરૂપક ષષ્ઠ અંક સમયસાર ગાથા ૨૧૧ अपरिग्गहो अणिच्छो भणिदो णाणी य णिच्छदि अहम्मं ।
अपरिग्गहो अधम्मस्स जाणगो तेण सो होदि ॥२११॥ અપરિગ્રહ અનિચ્છ જ્ઞાની કહ્યો રે, અધર્મ ન ઈચ્છે સોય;
અપરિગ્રહ અધર્મનો રે, શાયક તેથી તે હોય... રે જ્ઞાની નિર્જરા નિત્ય કરત. ૨૧૧ ગાથાર્થ - અપરિગ્રહ અનિચ્છ કહેલો જ્ઞાની અધર્મને નથી ઈચ્છતો, અધર્મનો અપરિગ્રહ છે, તેથી તે શાયક હોય છે. ૨૧૧
आत्मख्याति टीका अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छत्यधर्म ।
अपरिग्रहोऽधर्मस्य ज्ञायक-स्तेन स भवति ॥२११॥ इच्छा परिग्रहः, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छा त्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो नास्ति, ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी अज्ञानमयस्य भावस्य इच्छाया अभावात् अधर्म नेच्छति, तेन ज्ञानिनः अधर्मपरिग्रहो नास्ति, ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावादधर्मस्य केवलं ज्ञायक एवायं स्यात् । एवमेव चाधर्मपदपरिवर्तनेन रागद्वेष क्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुणिरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि, अनया दिशाऽन्यान्यप्यूह्यानि ॥२११।।
આત્મખ્યાતિ ટીકાર્ય ઈચ્છા પરિગ્રહ છે, તેને પરિગ્રહ છે નહિ જેને ઈચ્છા છે નહિ, ઈચ્છા તો અજ્ઞાનમય ભાવ છે અને અજ્ઞાનમય ભાવ તો જ્ઞાનીને છે નહિ, જ્ઞાનીને જ્ઞાનમય જ ભાવ છે, તેથી જ્ઞાની અજ્ઞાનમય ભાવના - ઈચ્છાના અભાવને લીધે અધર્મને નથી ઈચ્છતો, તેથી જ્ઞાનિને અધર્મ પરિગ્રહ છે નહિ,
એક શાયક ભાવના ભાવને લીધે અધર્મનો કેવલ શાયક જ આ હોય અને એમ જ आत्मभावना -
अपरिग्गहो अणिच्छो भणिदो णाणी य - अपरिग्रहोऽनिच्छो भणितो ज्ञानी च - सने अपरिन अनि दो शानी अहम्मं णिच्छदि - अधर्मं न इच्छति - अधर्मननधी तो, अपरिग्गहो अधम्मस्स - अपरिग्रहोऽधर्मस्य - अधर्मनो अपरिछे, तेण सो जाणगो होइ - तेन स ज्ञायकः भवति . तेथीतशय होय छे. || इति गाथा आत्मभावना ॥२११॥ इच्छा परिग्रहः - छ। परिछ, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति - तेने परिछन,ने नलि, इच्छा त्वज्ञानमयो भावः - सने तो मशानभय छ, अज्ञानमयो भावस्तु ज्ञानिनो नास्ति - अने मशानभय लावतो शानीनेछन, ज्ञानिनो ज्ञानमय एव भावोस्ति -शानी शानभय ४ाव छ. ततो - तेथी, शुं ? ज्ञानी अधर्मं नेच्छति - शानी अपने नथी छतो, शनेबी? अज्ञानमयस्य भावस्य इच्छाया अभावात् . मशानभय लावना - छान अमावने बीधे न वापाने बीच. तेन - तेथी, शुं? ज्ञानिनः अधर्मपरिग्रहो नास्ति - शालीन अधर्म परिम नल, त्यारे शुंछ ? अधर्मस्य केवलं ज्ञायक एवायं स्यात् - अधर्मनी 34 - मात्र ४ - नार ४ मा -शानी छोय, अभशनेबी ? ज्ञानमयस्यैकस्य ज्ञायक भावस्य भावात् - જ્ઞાનમય એક - અદ્વિતીય - અદ્વૈત શાયક ભાવના ભાવને લીધે - હોવાપણાને લીધે. एवमेव च - अने म४ - 63 रनी भ४ अधर्मपदपरिवर्त्तनेन - अधर्म पहन परिवर्तनयी - अधर्म पहन बहले - अधर्म ५६ ३२वीन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुणि-रसनस्पर्शनसूत्राणिषोडश व्याख्येयानि - राग-द्वेष५ - भान - भाया - बोल, भ, नोभमनो-वयन-314, श्रोत्र, , , २सनस्पर्शन सूत्री व्याप्येय - व्याध्या ४२वा योग्य छ, अनया दिशाऽन्यान्यप्यूह्यानि - ॥ सूयित प्रभा अन्यो ५ -बीस सूत्री तिववा - सभ७ वा. ॥ इति 'आत्मख्याति' आत्मभावना ॥२११।।
૨૮૭