________________
સમયસાર : આત્મખ્યાતિ
वे राग-द्वेष-भोग्नु भाप नियमे छ -
भावो रागादिजुदो जीवेण कदो दु बंधगो भणिदो । रायादिविप्पमुक्को अबंधगो जाणगो णवरि ॥१६७॥ રાગાદિ યુત ભાવ જીવે કર્યો રે, બંધક ભાખ્યો શાસ્ત્ર,
રાગ આદિથી મુક્ત તે સર્વથા રે, અબંધક જ્ઞાયક માત્ર... આગ્ન. ૧૬૭ અર્થ - જીવથી કરાયેલો રાગાદિ યુત ભાવ જ બંધક કહ્યો છે, રાગાદિ વિપ્રમુક્ત (સર્વથા પ્રમુક્ત) ભાવ જ અબંધક એવો કેવલ જ્ઞાયક જ છે. ૧૬૭
आत्मख्याति टीका अथ रागद्वेषमोहानामास्रवत्वं नियमयति -
भावो रागादियुतः जीवेन कृतस्तु बंधको भणितः ।
रागादिविप्रमुक्तोऽबंधको ज्ञायको नवरि ॥१६७॥ इह खलु रागद्वेषमोहसंपर्कजो
तद्विवेकजस्तु ऽज्ञानमय एव भावः
ज्ञानमयः अयस्कांतोपलसंपर्कज इव कालायससूची अयस्कांतोपलविवेकज इन कालायससूची कर्म कर्तुमात्मानं चोदयति,
अकर्मकरणौत्सुक्यमात्मानं स्वभावेनैव स्थापयति । ततो रागादिसंकीर्णोऽज्ञानमय एव
तदसंकीर्णस्तु कर्तृत्वे चोदकत्वाद् बंधकः,
स्वभावोद्भासकत्वात् केवलं ज्ञायक एव न मनागपि बंधकः ||१६७|| .
आत्मभावना -
अथ - वे रागद्वेषमोहानां - राग-द्वेष - भोगें आस्रवत्वं - Haqyj नियमयति - नियमे छ - जीवेन कृतः । ®qथी रायको भावः रागादियुतः तु - Aquut - Puथा विप्रभुत - विशेरीने प्रकृea भुतो भाव अबंधको - अबंधक - बंध नहि करनारो ज्ञायको नवरि - 34 शाय छे. ।।१६७|| इति गाथा आत्मभावना ।।१६७।। इह खलु . म ५२५२ ! निश्चये श रागद्वेषमोहसंपर्कजो - राग-द्वेष-भोना संपथी - संसाया मेरो अज्ञानमय एव भावः - अशानभय ४ मा कर्म कर्तुमात्मानं चोदयति - २वाने माने प्रेरेछ. अरेम? अयस्कांतोपलसंपर्कज इव कालायससूची - अesiतोपन - बोधुबना संप - संसय ४-मेलो (भाव) भ अबायससूयीन - बोसूथिने - बोटानी सोयने. तद्विवेकजस्तु ज्ञानमयः - तेना राग-द्वेष - मोडना विवेथी - पृथ५ २४थी मेरी शानभय लावतो अकर्मकरणौत्सुक्यमात्मानं स्वभावेनैव स्थापयति - २१ - १२वान ઔસ્ક્યનો - ઉત્સુકપણાનો જેને અભાવ છે એવા આત્માને અયસ્કતોપલના - લોહચુંબકના વિવેકથી - પૃથક કરણથી xमेवा (4) भदायस सूथीने - eो सूची - बोटानी सोयने.
५२ची शुंबित थायछ ? ततो - यीशने रागादिसंकीर्णो - राहिथी - राग-द्वेष - मोरया in - संमिश्र - सेगमेजवाणो वो अज्ञानमय एव - मशानभय ४ाव बंधकः - 4 - नारी छ, नेबी ? कर्तृत्वे चोदकत्वात् - त्वमा - silugai पाने बी. परंतु तदसंकीर्णस्तु - तनाथी - a nuथी असं - अमिश्र लावतो केवलं ज्ञायक एव - १ - मात्र शाय! ४ - नार ४ छ, न मनागपि बंधकः - १२५
ध - नारी नथी. शनेबी? स्वभावोद्भासकत्वात् - स्खलावन मासानेबी - अत्यंत पानबीय. ॥ इति 'आत्मख्याति' आत्मभावना ।।१६७।।
૧૦૬