________________
કર્નાકર્મ પ્રરૂપક દ્વિતીય અંકઃ સમયસાર ગાથા ૧૩૨-૧૩૬
आत्मख्याति टीका अज्ञानस्य स उदयो या जीवानामतत्त्वोपलब्धिः । मिथ्यात्वस्य तूदयो जीवस्या श्रधानत्वं ॥१३२॥ उदयोऽसंयमस्य तु यजीवानां भवेदविरमणं । यस्तु कलुषोपयोगो जीवानां स कषायोदयः ॥१३३॥ तं जानीहि योगोदयं यो जीवानां तु चेष्टोत्साहः । शोभनोऽशोभनो वा कर्तव्यो विरतिभावो वा ॥१३४॥ एतेषु हेतुभूतेषु कार्मणवर्गणागतं यत्तु ।। परिणमतेऽष्टविधं ज्ञानावरणादिभावैः ॥१३५॥ तत्खलु जीवनिबद्धं कार्मणवर्गणागतं यदा ।
तदा तु भवति हेतु ीवः परिणामभावानां ॥१३६॥ अतत्त्वौपलब्धिरूपेण ज्ञाने स्वदमानो अज्ञानोदयः । मिथ्यात्वासंयमकषाययोगोदयाः कर्महेतवस्तन्मयाश्चत्वारो भावाः । तत्त्वाश्रद्धानरूपेण ज्ञाने स्वदमानो मिथ्यात्वोदयः, अविरमणरूपेण ज्ञाने स्वदमानोऽसंयमोदयः, कलुषोपयोगरूपेण ज्ञाने स्वदमानः कषायोदयः शुभाशुभ प्रवृत्तिनिवृत्तिव्यापाररूपेण ज्ञाने स्वदमानो योगोदयः । अथैतेषु पौद्गलिकेषु मिथ्यात्वाद्युदयेष हेतुभूतेषु यत्पुद्गलद्रव्यं कर्मवर्गणागतं ज्ञानावरणादिभावैरष्टधा स्वयमेव परिणमते तत्खलु कर्मवर्गणागतं जीवनिबद्धं यदा स्यात् तदा जीवः स्क्यमेवाज्ञानात्परात्मनोरेकत्वाध्यासेनाज्ञानमयानां तत्त्वाश्रद्धानादीनां स्वस्य परिणामभावानां हेतुर्भवति ।।१३२।।१३३।।१३४।।१३५।।१३६।। आत्मभावना -
जीवानां - पानी या अतत्त्वोपलब्धिः - मतत्वोपय स अज्ञानस्य उदयो - ते सशाननीय छ; जीवस्याश्रद्दधानत्वं - वर्नु अस4 - अश्रद्धानपशुत, मिथ्यात्वस्य तूदयो - मिथ्यात्वनी 4 छ. ||१३२॥ यज्जीवानां अविरमणं भवेद् - पोर्नु मविरभर डोय, उदयोऽसंयमस्य तु - ते तो मसंयमनी ध्य छ, यो तु जीवानां चेटोत्साहः - सने वोनो ये उत्साह, शोभनोऽशोभनो वा विरतिभावो कर्तव्यो वा - 4 - अथवा शोभन वा अशोलन वितिमा उर्तव्य, तं योगोदयं जानीहि - तने योगनो य ! ||१३४।। एतेषु हेतुभूतेषु - मा (मिथ्यात्वाहि या२) तुभूत सते, यत्तु कार्मणवर्गणागतं . ४ fund ज्ञानावरणादिभावैः अष्टविधं परिणमते -शानावरमा सविध - अरे परिसमेछ, तत्खलु कार्मणवर्गणागतं - ते ४ परे५२ ! अर वागत यदा जीवनिबद्धं - यारे पनिषद - ®वनी साथै निदधेय छ, तदा तु - त्यारे ४ जीवः - ७. परिणामभावानां हेतुर्भवति - परिभभावोनो तु छोय छे. ॥१३५-१३६|| इति गाथा आत्मभावना ।।१३२-१३६।। अतत्त्वोपलब्धिरूपेण ज्ञाने स्वदमानो - सतsaब्धि ३. शानभा स्वभान - स्वामी मावती, भावी यो त अज्ञानोदयः - शाननी ६५ छ. मिथ्यात्वासंयमकषाययोगोदयाः कर्महतवः - मिथ्यात्व-असंयम-उपाय-योगना यो मे हेतुमओ, ते तन्मयाश्चत्वारो भावाः - तन्मय - ते अशान यमय यार लावो छ: (१) तत्त्वाश्रद्धानरूपेण ज्ञाने स्वादमानो मिथ्यात्वोदयः - तत्व श्रद्धान ३पे शानभा स्वाभान - स्वहा दो - स्वेहातीत मिथ्यात्व छ, (२) अविरमणरूपेण ज्ञाने स्वदमानोऽसंयमोदयः - अविरमः ३५शानमा स्खमान-पहातो त मसंयम 6ध्य छ, (3) कलुषोपयोगरूपेण ज्ञाने स्वदमानः कषायोदयः - सुष-मसिन उपयोग ३५ शानमा स्वहमान - स्वातीताय ध्य छ, (४) शुभाशुभप्रवृत्तिनिवृत्तिव्यापाररूपेण ज्ञाने स्वदमानो योगोदयः - शुभाशुभ प्रवृत्ति - निवृत्ति व्यापार ३५ धनमा स्वभान-पहातो ते योग 64 छ. अथ - वे एतेषु पौद्गलिकेषु मिथ्यात्वाद्युदयेषु - मा पौगात मिथ्यात्वा यो धेय त्यारे, यत् पुद्गलद्रव्यं कर्मवर्गणागतं - 8 पुगतद्रव्य वर्गात ज्ञानावरणादिभावैरष्टधा स्वयमेव परिणमते -
૬૬૩