________________
જીવાજીવ પ્રરૂપક પ્રથમ અંક સમયસાર ગાથા-૫૦ થી ૫૫ पुद्गलद्रव्यपरिणाममयत्वे सत्यन्भूयोऽप्रीतिरूपो द्वेषः स सर्वोपि नास्ति जीवस्य । पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यस्तत्त्वाप्रतिपत्तिरूपो मोहः स सर्वोऽपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूते भिन्नत्वात् ।
ये मिथ्यात्वाविरतिकषाययोगलक्षणाः प्रत्ययास्ते सर्वेपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् ।
यद् ज्ञानावरणीयदर्शनावरणीयवेदनीयमोहनीयायुर्नामगोत्रांतरायरूपं कर्म तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् ।
यत्षट्पर्याप्तित्रिशरीरयोग्यवस्तुरूपं नोकर्म तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् ।
यः शक्तिसमूहलक्षणो वर्ग स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् ।। या वर्गसमूहलक्षणा वर्गणा सा सर्वापि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् ।
यानि मंदतीव्ररसकर्मदलविशिष्टन्यासलक्षणानि स्पर्द्धकानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूते भिन्नत्वात् ।।
यानि स्वपरैकत्वाध्यासे सति विशुद्धचित्परिणामातिरिक्तत्वलक्षणान्यध्यात्मस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् ।
यानि प्रतिविशिष्टप्रकृतिरसपरिणामलक्षणान्यनुभागस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् ।।
आत्मभावना
जीवस्य नास्ति वर्णो - 9th छनई, नापि गंधो नापि रसो नापि च स्पर्शः नापि रूपं न शरीरं नापि संस्थानं न संहननं - नयी ४ ध, नयी ४ २स, भने नथी ४ स्पर्श, नयी ४ ३५, नथी शरीर, नथी ४ संस्थान, नयी संजनन. त्या सुगम छे. ॥५०-५४॥ नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य - भने नयी ४ ®स्थानो वा गुस्थानी ®वना छ नार. १२९ शुं ? येन तु - ४२९ निश्ये शने एते सर्वे - मा सर्व पुद्गलद्रव्यस्य परिणामाः - पुद्रबद्रव्य परिक्षामो छ. ॥५५॥ इति गाथा आत्मभावना ।।५१-५४।। यः कृष्णो हरितः पीतो रक्तः श्वेतो वर्ण- र-अो, हरित-बीबी, पात-पागो, सत-सतो, श्वेत-धागोवस सर्वोपि - सर्व ४ नास्ति जीवस्य - वीछे नहि. शनेबी ? पुद्गलद्रव्यपरिणाममयत्वे सति - पुद्रबद्रव्य परिणाममयत्व सते अनुभूतेर्भिन्नत्वात् - अनुभूतिथी मनपाने बी. (अ.४ रे गंध, २स, स्पर्श, ३५, शरीर, સંસ્થાન, સંહનન અંગે પણ પ્રત્યેક ભાવના સમજવી.) यः प्रीतिरूपो रागः - प्रीति ३५ २। स सर्वोऽपि - ते सर्व ४ नास्ति जीवस्य - अवनी छ नहिं ने बी ? पुद्गलद्रव्यपरिणाममयत्वेसति - पुसद्रव्य परिणामभयपासते अनुभूतेत्रित्वात् - अनुभूतिया मिन५॥..ने.बी. (४
द्वेष, भोटे, प्रत्ययो, भ, नभ, वर्ग, feu, स्पो ५९ प्रत्ये४५.लावना सम४वी). यानि - स्वपरैकत्वाध्यासे सति - ५-५२नो व अध्यास सते - विशुद्धचित्परिणामातिरिक्तत्वलक्षणानि अध्यात्मस्थानानि - विशुद्ध पित परिमामयी मस्तित्व
अ ध्यात्मस्थानो, तानि सर्वाण्यपि न संति जीवस्य - सर्वे ५ ७॥ न. ने बी ? पुद्गलद्रव्यपरिणाममयत्वे सति . पुद्रबद्रव्य परिणाममयपशु सते अनुभूतेभिन्नत्वात् . अनुभूतिया मित्राने बी. ( ४ अनुभागस्थानो, योगस्थानी, स्थानी, ઉદયસ્થાનો, માર્ગણાસ્થાનો, સ્થિતિબંધ સ્થાનો, સંક્લેશ સ્થાનો, વિશુદ્ધિ સ્થાનો, સંયમલબ્ધિ સ્થાનો, જીવસ્થાનો અને सुक्षस्थानी गे ५ प्रत्यय लावना सम०४वी).॥५०-५४॥ इति 'आत्मख्याति' आत्मभावना ||५०-५४||
उ८७