________________
સમયસાર : આત્મખ્યાતિ
यानि कायवाङ्गनोवर्गणापरिस्यंदलक्षणानि योगस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात्
यानि प्रतिविशिष्टप्रकृतिपरिणामलक्षणाणि बंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यानि स्वफलसंपादनसमर्थकर्मावस्थालक्षणान्युदयस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यानि गतीन्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसंज्ञाहारलक्षणानि मार्गाणास्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात्
यानि प्रतिविशिष्टप्रकृतिकालांतरसहत्वलक्षणानि स्थितिबंधस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यानि कषायविपाकोद्रेकलक्षणानि संक्लेशस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यानि कषायविपाकानुद्रेकलक्षणानि विशुद्धिस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यानि चारित्रमोहविपाकक्रमनिवृत्तिलक्षणानि संयमलब्धिस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यानि पर्याप्तापर्याप्तबादरसूक्ष्मैकेंद्रियद्वींद्रियत्रींद्रियचतुरिंद्रियसंज्ञ्यसंज्ञिपंचेंद्रियलक्षणानि जीवस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
यानि
मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टि संयतासंयतप्रमत्तसंयताप्रमत्तसंयतापूर्वकरणोपशमकक्षपकानिवृत्तिबादर-सांपरायोपशमकक्षपकसूक्ष्मसांपरायोपशमक
असंयतसम्यग्दृष्टि
क्षपकोपशांतकषायक्षीणकषायसयोगकेवल्योगकेवलिलक्षणानि गुणस्थानानि तानि सर्वाण्यपि न संति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् ।
आत्मख्याति टीकार्थ
े कृष्ण (डाणो), हरित (सीसी), पीत (चीजो) रक्त (रातो) श्वेत व ते सर्वे ४ कवनो छे, પુદ્ગલદ્રવ્યપરિણામમયપણું સતે (તેનું) અનુભૂતિથી ભિન્નપણું છે માટે,
ठे सुरभि (सुगंधी) वा हुरभि (हुगधि) गंध ते सर्वे ४ कवनो छे नहि,
પુદ્ગલદ્રવ્યપરિણામમયપણું સતે (તેનું) અનુભૂતિથી ભિન્નપણું છે માટે.
ठे टुङ (डडवो), दुषाय (तूरो), तिउत (तीज), सम्स (घाटी), वा भधुर रस ते सर्वे ४ જીવનો છે નહિ,
પુદ્ગલદ્રવ્યપરિણામમયપણું સતે (તેનું) અનુભૂતિથી ભિન્નપણું છે માટે.
ठे स्निग्ध (श्रीएशो ), ३क्ष (सूजी), शीत, उष्ण, गुरु, लघु भूहु वा उठिन स्पर्श ते सर्वे ४ જીવનો છે નહિ,
પુદ્ગલદ્રવ્ય પરિણામમયપણું સતે (તેનું) અનુભૂતિથી ભિન્નપણું છે માટે.
૩૯૮