________________
સમયસાર : આત્મખ્યાતિ
इह खलु तदसाधारणलक्षणाकलनात्क्लीबत्वेनात्यंतविमूढाः संतस्तात्त्विकमात्मानमजानंतो बहवो बहुधा परमप्यात्मानमिति प्रलपति । नैसर्गिकरागद्वेषकल्माषितमध्यवसानमेव जीव-स्तथाविधाध्यवसानात् अंगारस्येव
काष्णर्यादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति
केचित्
क्रीऽत्कर्मैव
जीवः
अनाद्यनंतपूर्वापरीभूतावयवैकसंसरणक्रियारूपेण कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । तीव्रमंदानुभवभिद्यमानदुरंतरागरसनिर्भराध्यवसानसंतान एव जीवस्तोतिरिक्तस्यान्यस्यानुपलभ्यानत्वादिति केचित् नवपुराणावस्थादिभवेन प्रवर्त्तमानं नोकर्मैव जीवः शरीरादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । विश्वमपि पुण्यपापरूपेणाक्रामन् कर्मविपाक एव जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति । सातासातरूपेणाभिव्याप्तसमस्त तीव्रमंदत्वगुणाभ्यां विद्यमानः कर्मानुभव एव जीवः सुखदुःखातिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । मज्जितावदुभयात्मकत्वादात्कर्मो भयमेव जीवः कार्त्स्यतः कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमान त्वादिति केचित् 1 अर्थक्रियासमर्थ कर्मसंयोग एव जीवः कर्मयोगा इवाष्टकाष्ठसंयोगादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । एवमेवंप्रकारा इतरेपि बहुप्रकारा परमात्मेति व्यपदिशंति दुर्मेधसः । किंतु न ते परमार्थवादिभिः परमार्थवादिनः इति निर्दिश्यंते
॥ ३९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥
આત્મખ્યાતિ ટીકાર્થ
અહીં નિશ્ચયે કરીને તેના અસાધારણ લક્ષણના અકલનને (નહિ કળવાપણાને) લીધે ક્લીબપણાએ કરીને (નપુંસકપણાએ-અસમર્થપણાએ - અશક્તપણાએ કરી) અત્યંત વિમૂઢ સતા તાત્ત્વિક આત્માને ન જાણતા એવા બહુજનો બહુ પ્રકારે પરને જ ‘આત્મા’ એમ પ્રલપે છે.
-
नोकर्मैव जीवः इति केचित् नव-पुरास अवस्था आहि भावे प्रवर्त्तमान प्रवत्ती रहेढुं नोर्म ४ व छे खेभ होई (असये छे), शाने सीधे ? शरीरादतिरिक्तत्वेनान्य स्यानुपलभ्यमानत्वाद् - शरीरथी अतिरिक्तयशे - अधिपसे - અલગપણે - वधारायशे अन्यना अनुपसल्यभानपशाने सीधे नहि अनुभवावापशाने सीधे (५) विश्वमपि पुण्यपापरूपेणाक्रामन् कर्मेविपाक एव जीवः इति केचित् विश्वने पक्ष पुण्य याय ३ये खाकामतो आभाश उरतो - जावतो दुर्भ विधा ४ छे खेम डोई (असये छे), शाने सीधे ? शुभाशुभभावादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वात् - शुभ-अशुभ भावधी अतिरिक्तपसे - अधिपसे अलग पशे वधारापशे अन्यना अनुपसल्यभानपशाने बीधे - नहि अनुभवावापशाने बीधे (9) सातासातरूपेणेभिव्याप्तसमस्तजीवमंदीत्वं गुप्तभ्यां विद्यमानः कर्मानुभव एव जीवः - સાત - અસાતરૂપથી અભિવ્યાપ્ત સમસ્ત તીવ્ર-મંદત્વ ગુણથી ભેદ પામતો કર્મ અનુભવ જ જીવ છે એમ કોઈ (પ્રલપે छे), શાને લીધે ? सुखदुःखातिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वात् સુખ-દુઃખથી અતિરિક્તપણે-અધિકપણે-અલગપણે-વધારાપણે અન્યના અનુપલભ્યમાનપણાને લીધે - નહિ અનુભવાવા રહ્યાપણાને सीधे. (७) मज्जितावदुभयात्मकत्वाद् आत्मकर्मोभयमेव जीवः इति केचित् भन्भितावत् शीखंड प्रेम उभयात्मयशाने सीधे उभयउपयशाने बीधे आत्म-दुर्भ उलय ४-जने ४ व छे खेम डोई (असये छे) : शाने सीधे ? कात्स्न्यतः कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वात् કાત્મત્ત્વથી કૃતનપણાથી સંપૂર્ણપણાથી કર્મથી અતિરિક્તપણે-અધિકપણે-અલગપણે-વધારાપણે અન્યના અનુપલક્ષ્યમાનપણાને લીધે - નહિ અનુભવાવાપણાને લીધે. (८) अर्थक्रियासमर्थकर्मसंयोग एव जीवः इति केचित् - अर्थडियामां समर्थ वो अर्भसंयोग छेम होई (अवचे छे), शाने सीधे ? कर्मसंयोगात् अतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वात् કર્મસંયોગથી અતિરિક્તપણે-અધિકપણે-અલગપણે-વધારાપણે અન્યના અનુપલભ્યમાનપણાને લીધે - નહિ અનુભવાવાપણાને લીધે, डोनी शेभ ? खद्वापा इवाष्टकाष्ठसंयोगात् पाटसाथी अष्ट श्रेष्ठसंयोगनी प्रेम.
एवमेवंप्रकारा इतरेपि बहुप्रकाराः परं आत्मेति व्यपदिशंति दुर्मेधसः - भेवा सेवा प्रहारना ईतर पक्ष-जीभ पक्ष बहुप्रहारना हुर्भेधाजी - हुर्बुद्धिसो परने 'खात्मा' खेम व्यपदेशे छे - निर्देशे छे, किंतु न ते परमार्थवादिभिः परमार्थवादिनः इति निर्दिश्यंते परंतु तेखो परभार्थवाही खोथी 'परमार्थवाहीखो' सेभ निर्देशवामां आवता नथी. ||३९||४०||४१||४२ ||४३|| इति 'आत्मख्याति' आत्मभावना || ३९-४३।।
૩૫
-
-