________________
સમયસાર : આત્મખ્યાતિ
ત્યારે કેટલો કાળ આ અપ્રતિબુદ્ધ હોય છે ? તે પ્રકાશો
कम्मे णोकम्मल य अहमिदि अहकं च कम्म णोकम्मं ।
यथा
जा एसा खलु बुद्धी अप्पडिबुद्धो हवदि ताव ॥ १९॥
કર્મે નોકર્મે હું એહવી રે, ને કર્મ નોકર્મ હું જ;
એવી આ બુદ્ધિ જ્યાં લગી રે, ત્યાં લગી હોય અબૂઝ... રે આત્મન્ ! વંદો
સમયસાર ૧૯
ગાથાર્થ : કર્મમાં અને નોકર્મમાં ‘હું' એવી અને હું કર્મ-નોકર્મ એવી જે ખરેખર ! આ બુદ્ધિ જ્યાં લગી હોય છે, ત્યાં લગી અપ્રતિબુદ્ઘ હોય છે. ૧૯
आत्मख्याति टीका
तर्हि कियतं कालमयमप्रतिबुद्धो भवतीत्यभिधीयतां
-
स्पर्शरसगंधवर्णादिभावेषु पृथुबुध्नोदराकारपरिणतपुद्गलस्कंधेषु
-
कर्मणि नोकर्मणि चाहमित्यहं च कर्म नोकर्म । यावदेषा खलु बुद्धिरप्रतिबुद्धो भवति तावत् ॥ १९॥
घटोयमिति
घटे च स्पर्शरसगंधवर्णादिभाषाः
पृथुबुध्नोदराद्याकारपरिणतपुद्गलस्कंधा श्चामी इति वस्त्वभेदेनानुभूतिः ।
तथा
कर्मणि मोहादिष्वंतरंगेषु
नोकर्मणि शरीरादिषु बहिरंगेषु
चात्मतिरस्कारिषु पुद्गलेपरिणामे - वहमित्या
त्मनि च कर्म मोहादयोंतरंगा नोकर्म शरीरादयो बहिरंगा श्चा - त्मतिरस्कारिणाः पुद्गलपरिणामा अमी इति वस्त्वभेदेन यावंतं कालमनुभूति स्तावंतंकालमात्मा भवत्यप्रतिबुद्धः ॥१९॥
-
आत्मभावना -
खात्मा डेटलो आज अप्रतिषुद्ध होय छे ते उडाखो -
तर्हि कियंतं कालमयमप्रतिबुद्धो भवतीत्यभिधीयतां - त्यारे खा कर्मणि नोकर्मणि चाहमिति अहं च कर्म नोकर्म - मां ने नोर्भमां हुं खेवी अने हुंर्भ - नोर्थ जेवी यावद् एषा खलु बुद्धि-खा परेजर ! निश्चये रीने बुद्धि भ्यां लगी होय छे, तावद् अप्रतिबुद्धो भवति - त्यां सगी प्रतिबुद्ध होय छे ।। इति गाथा आत्मभावना ||१९||
૨૨૪
यथा - ठेभ, दृष्टांत, स्पर्शरसगंधवर्णादिभावेषु - स्पर्श-रस-गंध- वर्णाहि भावोभां पृथुबुध्नोदराद्याकारपरिणतपुद्गलस्कंधेषु पृथु - विशाण होणा बुद्धनोहर - अ पेटवाणा आहि खारे परिशत पुछ्गल संघोभां घटोय मिति - ख घट - घडो छे खेवी, घटे च - अने घटभां स्पर्शरसगंधवर्णादिभावाः - स्पर्श-रस-गंध-वर्णाहि भावो, पृथुबुध्नोदराद्याकार परिणत - पुद्गलस्कंधाश्चामी अने पृथु-बुध्नोहर (होगा अंडा पेटवाणा) आहि खाडारे परिक्षत या युद्दगल संधी, इति वस्त्वभेदेनानुभूतिः खेवी वस्तु खमेध्थी अनुभूति छे :
तथा - तेम, धाष्टति (वैधर्म्यथी), कर्मणि नोकर्मणि च अहमिति भां जने नोर्मभां हुं खेवी, आत्मानि च कर्म नोकर्म इति - अने खात्मामा दुर्भ अने नोर्म खेवी, वस्त्वभेदेन यावंतं कालमनुभूतिः वस्तुखमेध्थी भेटलो अज अनुभूति होय छे, तावंतं कालमात्मा भवत्यप्रतिबुद्धः - तेटलो अज खात्मा अप्रतिबुद्ध होय छे वा अर्भमां ने देवा नोऽर्भभां अहंषुद्धि ? कर्मणि मोहादिष्वंतरंगेषु नोकर्मणि शरीरादिषु बहिरंगेषु चात्मतिरस्कारिषु पुद्गलपरिणामेषु - अर्मभां - મોહાદિ અંતરંગ અને નોકર્મમાં - શરીરાદિ બહિરંગ એવા આત્મતિરસ્કારી - આત્માનો તિરસ્કાર કરનારા પુદ્ગલ परिशाभोभां देवं छे अर्भ ? देवु छे नोर्भ ? कर्ममोहादयोंऽतरंगा नोकर्मशरीरादयो बहिरंगाश्चात्मतिरस्कारिणः