________________
પૂર્વગઃ સમયસાર ગાથા-૧૩
भूयत्थेणाभिगदा जीवाजीवा य पुण्णपावं च । आसवसंवरणिज्जरबंधो मोक्खो य सम्मत्तं ॥१३॥ ભૂતાર્થથી જાણ્યા જીવ અજીવને રે, પુણ્ય પાપ વળી તત્ત્વ;
આશ્રવ સંવર નિર્જરા રે, બંધ મોક્ષ - સમ્યક્ત રે .. આત્મન્ ! વંદો સમયસાર ૧૩ Auथार्थ : भूतार्थथी Ani आवेदu 4, Hq, पुष्य, ५, माश्रव, संवर, निस, ध सन मोक्ष - सभ्यछ. १३
__आत्मख्याति टीका भूतार्थेनाभिगता जीवाजीवौ च पुण्यपापं च ।
आस्रवसंरनिर्जरा बंधो मोक्षश्च सम्यक्त्वम् ॥१३॥ अमूनि हि जीवादीनि नवतत्त्वानि भूतार्थेनाभिगतानि सम्यग्दर्शनं संपद्यत एवामीषु तीर्थप्रवृत्तिनिमित्तमभूतार्थनयेन व्यपदिश्यमानेषु जीवाजीवपुण्यपापानवसंवरनिर्जराबंधमोक्षलक्षणेषु नव तत्त्वेष्वेकत्वद्योतिना भूतार्थनयेनैकत्वमुपानीय शुद्धनयत्वेन व्यवस्थापितस्यात्मनोनुभूतेरात्मख्यातिलक्षणायाः संपद्यमानत्वात् । तत्र -
विकार्यविकारकोभयं पुण्यं तथा पापं, आसाव्यानावकोभयमानवः, संवार्यसंवारकोभयं संवरः, निर्जर्यनिर्जरकोभयं निर्जरा, बंध्यबंधकोभयं बंधः, मोच्यमोचकोभयं मोक्षः, स्वयमेकस्य पुण्यपापानवसंवरनिर्जराबंधमोक्षानुपपत्तेः । तदुभयं च जीवाजीवाविति ।
आत्मभावना -
भूतार्थेनाभिगताः - तार्थया शुद्धनयथा अमित - naaniभावेदा जीवाजीवौ - 04-04 बे, पुण्यपापं च भने पुश्य-पाय, आम्रवसंवरनिर्जरा - भाव-सं१२- २, बंधो मोक्षश्च - बंध भने भोक, त शुं ? 'सम्यक्त्वम्' - सभ्यत्व |इति गाथा आत्मभावना ||१३|| अमूनि हि जीवादीनि नवतत्त्वानि - मासुट वनवतत्वो ? भूतार्थेनाभिगतानि - भूतार्थथी - शुद्धनयथा अमित - वामां आपेक्षा, शुं? सम्यग्दर्शनं संपद्यत एव - सभ्य र्शन संप ४ छे. शनेबी ? शुद्धनयत्वेन व्यवस्थापितस्यात्मनोनुभूतेरात्मख्यातिलक्षणायाः संपद्यमानत्वात् - शुद्धनय५३ व्यवस्थापित भात्मानी अात्मध्यातिanu अनुभूतिना संपधमान५५॥ने बी - नी५४ापाने बी. मी . थाय छ ? अमीषु तीर्थप्रवृत्तिनिमित्तमभूतार्थनयेन व्यपदिश्यमानेषु जीवाजीवपुण्यपापानवसंवरनिर्जराबंधमोक्षलक्षणेषु नवतत्त्वेषु - - तीर्थ પ્રવૃત્તિ નિમિત્તે અભૂતાર્થ નયથી વ્યવપદેશવામાં આવતા - નિર્દેશવામાં આવતા 94-04-पुण्य-पाप-UAR-संवर- य--भीम aa नव तत्वोमा एकत्वद्योतिना भूतार्थनयेनैकत्वमुपानीय -
धोती - सप x भूतार्थनयथा वासीन शुद्धनयत्वेन व्यवस्थापितस्यात्मनोनुभूतेः संपद्यमानत्वात् - शुद्धनयव्यवस्थापित सालानी अनुमतिना संपधमानपानबी.वीछेते अनुभूति? आत्मख्यातिलक्षणायाः - भामण्यातिदक्षu, 'मात्मध्या' बम छ लेनुं तत्र - त्यां, तभi विकार्यविकारकोभयं पुण्यं तथा पापं - विधार्थ-विर पाभवायोग्य अनेवि8-वि.२२नार मय - बने पुस्य तथा पाप, आसाव्यानवकोभयमावः - भाव्य- पाभवा योग्य बने 4 - भावनार 6मय-बन्ने भाव, संवार्यसंवारकोभयं संवरः - संवार्य-सं१२ शव योग्य भने संवा-संव२ रनार में समय-बन्ने संवर, निर्जर्यनिर्जरकोभयं निर्जरा - निय - नईया योग्य नि -नि १२नार समय-बन्ने निई, बंध्यबंधकोभयं बंधः - बंध्य-धाव योज्य - ५२नार थे मय-बने बंध, मोच्यमोचकोभयं मोक्षः - भोथ्य-भूqan योग्य भोय-भूशवनार 6मय-बन्ने भोक्ष, म शानेबीच ? स्वयमेकस्य पुण्यपापानवसंवरनिर्जराबंधमोक्षानुपपत्तेः .
૧૫૫