________________
સમયસાર : આત્મખ્યાતિ
बहिर्दृष्ट्या नव तत्त्वान्यमूनि जीवपुद्गलयोरनादिबंधपर्यायमुपेत्यै - अथ चैकजीवद्रव्यस्वभावमुपेत्वा - कत्वेनानुभूयमानतायां भूतार्थानि
नुभूयमानतायाम् अभूतार्थानि । ततोऽभीषु नवतत्त्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते ।
तथांतर्दृष्ट्या - ज्ञायको भावो जीवो -
जीवविकारहेतुरजीवः केवलजीवविकाराश्च
केवला जीवविकारहेतवः पुण्यपापानवसंवरनिर्जराबंधमोक्षलक्षणाः
पुण्यपापानवसंवरनिर्जराबंधमोक्षा इति ।
नवतत्त्वान्यमून्यपि जीवद्रव्यस्वभावमपोह्य
अथ च सकलकालमेवास्खलन्तमेकं - स्वपरप्रत्ययैकद्रव्यपर्यायत्वेना -
जीवद्रव्यस्वभावमुपेत्या नुभूयमानतायां भूतार्थानि
नुभूयमानतायाम् अभूतार्थानि ततोऽमीष्वपि नवतत्त्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते । एवमसावेकत्वेन द्योतमानः शुद्धनयत्वेनानुभूयत एव ।
यात्वनुभूतिः सात्मख्यातिरेवात्मस्यातिस्तु सम्यग्दर्शनमेवेति समस्तमेव निरवद्यं ।।१३।। स्वयं- पोसना पुश्य-पाप-भाव-संवर-
निरा-ध-भोवनी अनुपपत्तिने बी-अघटमानवताने बी. तमय शुं? तदुभयं च जीवाजीवाविति - मने तहमयमय-बन्ने ७१ 04छ.
बहिर्दष्ट्या - 4 रथी-बारथी नवतत्त्वान्यमूनि भूतार्थानि - मानव तपोभूतार्थ - सत्यार्थ छ, स्यारे ? जीवपुद्गलयोरनादिबंधपर्यायमुपेत्यैकत्वेनानुभूयमानतायां - 4 भने पुगबना अनाहि बंध पर्याय प्रत्ये ४ने (भाश्रीन) प त्थी - मेरी अनुभूयमान५६ui - अनुलपा २६॥५uri, अथ च अभूतार्थानि - अनेछ भभूतार्थ छ, स्यारे ? एक जीवद्रव्यस्वभावमुपेत्यानुभूयमानतायां - 4 द्रव्य स्खला प्रत्ये ४ ने (भाश्रीन) अनुभूयमानपतमा - अनुमा २६॥५i. माथी शु? ततोऽमीषु नवतत्त्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते - तेथी मानवतत्त्वोभा भूतार्थनयथा १४ प्रद्योत छ - Hera - अणे छे. तथांतर्दष्ट्या - तथा अंतरथी - ज्ञायको भावो जीवः - शायमा ®q, जीवस्य विकारहेतुरजीवः - ®वन विवार तु भq, केवलजीवविकाराश्चपुण्यपापानवसंवरनिर्जराबंधमोक्षलक्षणाः - भने उपर 4 विये पुष्य-पा५-04-संपर-नि-ध-भीम बम छ, केवला जीव विकार हेतवः पुण्यपापानवसंवरनिर्जराबंधमोक्षा इति - अव म वा वितुओ पुश्य-५-व-संवर-
निरा-ध-मोक्ष म. नवतत्त्वान्यमून्यपि भूतार्थानि - नव तत्वो मा ५ भूतार्थ छ, श्यारे ? जीवद्रव्यस्वभावमपोह्य स्वपरप्रत्ययैक-द्रव्यपर्यायित्वेनानुभूयमानतायां • ®पद्रव्यन સ્વભાવને દૂર કરી (એક બાજુ મૂકી) સ્વ-પર પ્રત્યય એક દ્રવ્યપર્યાયપણે અનુભૂયમાનપણામાં - અનુભવાઈ રહ્યા पामां, अथ च अभूतार्थानि - भने म छतां अभूतार्थ छ, स्यारे ? सकलकालमेवास्खलन्तमेकं जीवद्रव्यस्वभावमुपेत्यानुभूयमानतायां . स ब अस्त ७१द्रव्य स्वभाव प्रत्ये ४६न (भाश्रीन) अनुभूयमानप॥- अनुमा २६॥५uwi. तेथी शु? ततोऽमीष्वपि नवतत्त्वेषु भूतार्थनयेनैको जीव एव प्रद्योतते - તેથી આ નવ તત્ત્વોમાં પણ ભૂતાર્થ નયથી - શુદ્વનયથી એક જીવ જ પ્રદ્યોતે છે - પ્રકાશે છે. एवमसावेकत्वेन द्योतमानः शुद्धनयत्वेनानुभूयत एव . म त्थी धोतमान-शमान शुद्धनयमामे रीने अनुभवाय ४ छ. यात्वनुभूतिः सात्मख्यातिरेव - सभ्य हशन ४ भने ले अनुभूति मात्भध्याति ४ छ, आत्मख्यातिस्तु सम्यग्दर्शनमेव - मने भात्मण्यात ते इति समस्तमेव निरवा - म समस्त नि२१ (नि) छ. ॥ इति आत्मख्याति आत्मभावना ||१३|| (या)
૧૫