________________
षड्दर्शन समुद्यय, भाग-२, परिशिष्ट-१
हंसस्य जायते ज्ञानं, तदा स्यात्परमो हि सः । चातुर्वर्ण्यप्रभोक्ता च, स्वेच्छया दण्डभृत्तदा ।।८।। प्रपञ्चमिथ्या कठवल्लिका च, ख्यातं जने भागवतं पुराणम् । इत्यादिशास्त्राणि बहूनि तेषां, तत्सम्प्रदायस्तु कृशोऽत्रलोके ।।८३।।
इति जैमिनीयमतम् ।।
[नैयायिकमत अथ योगमतं ब्रूमः, शैवमित्यपराभिधम् । ते दण्डधारिणः प्रौढकौपीनपरिधायिनः ।।०४।। ते कम्बलिप्रावरणा, जटापटलशालिनः ।। भस्मोद्धूलनकर्तारो, नीरसाहारसेविनः ।।८५।। दोर्मूले तुम्बकभृतः, प्रायेण वनवासिनः । आतिथ्यकर्मनिरताः, कन्दमूलफलाशनाः ।।८।। सस्त्रीका अथ नि:स्त्रीका, निःस्त्रीकास्तेषु चोत्तमाः । पञ्चाग्निसाधनपराः, प्राणलिङ्गधराः करे ।।८७।। विधाय दन्तपवनं, प्रक्षाल्यांहिकराननम् । स्पृशन्ति भस्मनाऽङ्गं त्रिस्त्रिः शिवध्यानतत्पराः ।।८।। यजमानो वन्दमानो, वक्ति तेषां कृताञ्जलिः । ॐ नमः शिवायेत्येवं, शिवाय नम इत्यसौ ।।८९।। तेषां च शङ्करो देवः, सृष्टिसंहारकारकः । तस्यावतारा: सारा ये, तेऽष्टादश तदर्चिताः ।।१०।। तेषां नामान्यथ ब्रूमो, नकुलीशोऽथ कौशिकः । गाग्र्यो मैत्र्यः कौरुषश्च, ईशानः षष्ठ उच्यते ।।११।। सप्तमः पारगार्यस्तु, कपिलाण्डमनुष्यको । अपरकुशीकोऽत्रिश्च, पिङ्गलाक्षोऽथ पुष्पकः ।।१२।। बृहदाचार्योऽगस्तिश्च, सन्तानः षोडशः स्मृतः । राशीकरः सप्तदशो, विद्यागुरथापरः ।।१३।। एते-ऽष्टादश तीर्थेशास्तै: सेव्यन्ते पदे पदे । पूजनं प्रणिधानं च, तेषां ज्ञेयं तदागमात् ।।९४ ।।