________________
८१८
षड्दर्शन समुञ्चय, भाग-२, परिशिष्ट - १
कुसुम्भकुङ्कुमाम्भोवत्रिचितं सूक्ष्मजन्तुभिः । न दृढेनापि वस्त्रेण, शक्यं शोधयितुं जलम् ।।४।।
(उत्तरमीमांसायां गलनकविचारोऽयम्)। ....साजन्या निरीश्वराः केचित्, केचिदीश्वरदेवताः । ये ते निरीश्वरास्तेऽमी, नारायणपरायणाः ।।४२।। विष्णोः प्रतिष्ठां कुर्वन्ति, साङ्खयशासनसूरयः । चैतन्यप्रमुखैः शब्देस्तेपामाचार्य उच्यते ।।४।। प्रत्यक्षमनुमानं च, शाब्दं चेति प्रमात्रयम् । अन्तर्भावोऽत्र शेषाणां, प्रमाणानां सयुक्तिकः ।।४४।। अमीषां साढयसूरीणां, तत्त्वानां पञ्चविंशतिः । सत्त्वं रजस्तमश्चेति, ज्ञेयं तावद् गुणत्रयम् ।।४५।। एतेषां या समाऽवस्था, सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां, वाच्या नित्यस्वरूपिका ।।४६।। ततः संजायते बुद्धिर्महानिति यकोच्यते । अहङ्कारस्ततोऽपि स्यात्, ततः षोडशको गणः ।।४७।। स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ।।४।। पायूपस्थवच:पाणिपादाख्यानि मनस्तथा । अन्यानि पञ्च रूपादितन्मात्राणीति षोडश ।।४९।। रूपात्तेजो रसादापो, गन्धाद् भूमिः स्वरात्रभः । स्पर्शाद्वायुस्तथा चैवं, पञ्चभ्यः पञ्चभूतकम् ।।५०।। एवं चतुर्विंशतितत्त्व-रूपं, निवेदितं साडयमते प्रधानम् । अन्यस्त्वकर्ता विगुणश्च भोक्ता, तत्त्वं पुमान् नित्यचिदभ्युपेतः ।।५१।। अमूर्तश्चेतनो भोगी, नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म, आत्मा कापिलदर्शने ।।५२।। प्रकृतेविरहो मोक्षस्तन्नाशे स स्वरूपगः । बध्यते मुच्यते चैव, प्रकृति: पुरुषो न तु ।।५३।। साङ्ख्यानां मतवक्तारः, कपिलासुरिभार्गवाः । उलूकः पञ्चशिखश्चेश्वरकृष्णस्तु शास्त्रकृत् ।।५४।।