________________
षड्दर्शन समुशय, भाग - २, परिशिष्ट - १
०१७
शेषं श्वेताम्बरैस्तुल्यमाचारे दैवते गुरौ । श्वेताम्बरप्रणीतानि, तर्कशास्त्राणि मन्वते ।।२७।। स्याद्वादविद्याविद्योतात, प्रायः साधर्मिका अमी । परमष्टसहस्री या, न्यायकरवचन्द्रमाः ॥२८॥ सिद्धान्तसार इत्याद्यास्ताः परमकर्कशाः । तेषां जयश्रीदानाय, प्रगल्भन्ते पदे पदे ।।२९।। जिनकल्पादयो भेदा, व्युच्छिन्नाः साम्प्रतं कलो । वर्तमानं ततः प्रोक्तं, सर्वं ज्ञेयं जिनागमात् ।।३०।। सम्यग् जैनं मतं ज्ञात्वा, योगेऽष्टाङ्गे रमेत यः । स कर्मलाघवं कृत्वा, लब्धा सौख्यपरम्पराम् ।।३१।। इति जैनमतम् ।।
[साङ्ख्यमत अथ साङ्ख्यमतं ब्रूमस्ते त्रिदण्डैकदण्डकाः । कोपीनं वसनं तेषां, धातुरक्ताम्बराश्च ते ।।३२।। क्षुरमुण्डा एणचर्मासना द्विजगृहाशनाः । पञ्चग्रासीपराश्चैव, द्वादशाक्षरजापिनः ।।३३।। ॐ नमो नारायणाय, तद्भक्ताः प्रवदन्त्यदः । प्रणामकाले तेऽप्याहुः, पदं तत्तु नमोऽन्तकम् ।।३४।। बीटेति भारते ख्याता, दारवी मुखवस्त्रिका । दयानिमित्तं भूतानां, मुखनिःश्वासरोधिका ।।३५।। यदाहुस्ते-घ्राणादनुप्रयातेन, श्वासेनैकेन जन्तवः । हन्यन्ते शतशो ब्रह्मनणुमात्राक्षरवादिना ।।३६।। दयार्थं जलजीवानां, गलनं धारयन्ति ते । शास्त्रेषूपदिशन्त्येवं, भक्तानां पुरतः सदा ।।३७।। षट्त्रिंशदङ्गुलायाम, विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कुर्याद्, भूयो जीवान् विशोधयेत् ।।३८।। नियन्ते मिष्टतोयेन, पूतराः क्षारसम्भवाः । क्षारतोयेन तु परे, न कुर्यात् सङ्करं ततः ।।३९।। लूताऽऽस्यतन्तुगलितैकबिन्दो सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते, नैव मान्ति त्रिविष्टपे ।।४०।।