________________
षड्दर्शन समुझय भाग - २, श्लोक - ५०, जैनदर्शन
दृष्टशाल्यादिफलमात्रेणैवावसितप्रयोजना भवन्ति, तथा दानादिकाः पशुहिंसादिकाश्च सर्वा अपि क्रियाः श्लाघादिना मांसभक्षणादिना च दृष्टफलमात्रेणैवावसितप्रयोजना भवन्तु, किमदृष्टधर्माधर्मफलकल्पनेन ? । लोको हि प्रायेण सर्वोऽपि दृष्टमात्रफलास्वेव कृषिवाणिज्यहिंसादिक्रियासु प्रवर्तते, अदृष्टफलासु पुनर्दानादिक्रियास्वत्यल्प एक लोकः प्रवर्तते न बहुः । ततश्च कृषिहिंसाधशुभक्रियाणामदृष्टफलाभावाद्दानादिशुभक्रियाणामप्यदृष्टफलाभावो भविष्यतीति चेत् ? न, यत एव कृष्याघशुभक्रियासु दृष्टफलासु बहवः प्रवर्तन्ते, अदृष्टफलासु पुनर्दानादिशुभक्रियास्वत्यल्प एव लोकः प्रवर्तते, तत एव कृषिहिंसादिका दृष्टफलाः क्रिया अदृष्टपापरूपफला अपि प्रतिपत्तव्याः अनन्तसंसारिजीवसत्तान्यथानुपपत्तेः । ते हि कृषिहिंसादिक्रियानिमित्तमनभिलषितमप्यदृष्टं पापलक्षणं फलं बद्ध्वा अनन्तसंसारं परिभ्रमन्तोऽनन्ता इह तिष्ठिन्ति । यदि हि कृषिहिंसादिद्यशुभक्रियाणामदृष्टं पापरूपं फलं नाभ्युपगम्यते तदा तत्कर्तारोऽदृष्टफलाभावान्मरणानन्तरमेव सर्वेऽप्ययत्नेन मुक्ति गच्छेयुः । ततः प्रायः शून्य एव संसारः स्यात् ततश्च संसारे दुःखी कोऽपि नोपलभ्येत । दानादिशुभक्रियानुष्ठातारः शुभतत्फलविपाकानुभवितार एव केवलाः सर्वत्रोपलभ्येरन् । दुःखिनश्चात्र बहवो दृश्यन्ते सुखिनस्त्वल्पाः तेन ज्ञायते कृषिवाणिज्यहिंसादिक्रियानिबन्धनोऽदृष्टपापरूपफलविपाको दुःखिना, इतरेषां तु दानादिक्रियाहेतुकोऽदृष्टधर्मरूपफलविपाक इति । व्यत्ययः कस्मान्न भवतीति चेत् ?, उच्यते, अशुभक्रियारम्भिणामेव च बहुत्वात् शुभक्रियानुष्ठातृणामेव च स्वल्पत्वादिति कारणानुमानम् । ટીકાનો ભાવાનુવાદ: શંકા: જેમ નીલાદિ મૂર્તવસ્ત, સ્વપ્રતિભાસિ અમૂર્તજ્ઞાનનું કારણ છે, તેમ અન્ન, માળા, ચંદન, અંગનાદિ દશ્યમાન મૂર્તવસ્તુ જ અમૂર્તસુખનું કારણ છે તથા સાપ, વિષ, કંટક વગેરે દશ્યમાન મૂર્તવસ્તુ જ અમૂર્તદુઃખનું કારણ છે. તેથી અદષ્ટ અને પરિકલ્પિત પુણ્ય-પાપ વડે શું પ્રયોજન छ ?
સમાધાન : તમારી વાત યોગ્ય નથી. કારણ કે વ્યભિચાર આવે છે. અન્ન, સ્ત્રીઆદિ સમાન સાધનવાળા બે પુરુષોમાં સુખ-દુ:ખરૂપ ફળમાં મહાન ભેદ જોવા મળે છે. તુલ્યઅન્નાદિના ભોગવટામાં એકને આફ્લાદ થતો દેખાય છે અને બીજાને રોગની ઉત્પત્તિ થાય છે. આ ફળમાં