________________
श्लोक २०६-२१४ ]
पुरुषार्थसिद्धय् पायः ।
मोक्षमार्ग में गमन करने में उद्यमवन्त कहते हैं, उन्हें चाहिये कि वैराग्य प्राप्तिका अवसर पाकर मुनिपद धारण कर लेवें, और पूर्वसाधित अपूर्ण रत्नत्रयको पूर्ण कर लेवें ।
समग्रं भावयतो रत्नत्रयमस्ति कर्मबन्धो यः ।
स विपक्षकृतोऽवश्यं मोक्षोपायो न बन्धनोपायः ।। २११ ।।
श्रन्वयार्थी" - [ श्रसमग्रं ] सम्पूर्ण [ रत्नत्रयम् ] रत्नत्रयको [ भावयतः ] भावन करनेवाले पुरुषके [ यः ] जो [ कर्मबन्धः ] शुभकर्मका बंध [ श्रस्ति ] है, [ स ] सो बंध [ विपक्षकृतः ] विपक्ष - कृत या बंघरागकृत' होनेसे [ श्रवश्यं ] प्रवश्य ही [ मोक्षोपायः ] मोक्षका उपाय है, [ बन्धनोपायः ] बंघका उपाय [न] नहीं।
भावार्थ - विकलरत्नत्रय में शुभभाव के प्रादुर्भाव से जो पुण्य प्रकृतिका बंध होता है, वह मिथ्यादृष्टिकी नाई संसारका कारण नहीं है, किन्तु परम्परासे मोक्षका कारण है ।
शेन सुदृष्टिस्तेनांशेनास्य बन्धनं नास्ति
येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ।। २१२ ।।
६७
येनांशेन ज्ञानं तेनांशेनास्य बन्धनं नास्ति ।
येनांशेन तू रागस्तेनांशेनास्य बन्धनं भवति ।। २१३ ।।
येनांशेन चरित्रं तेनांशेनास्य बन्धनं नास्ति । येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ।। २१४ ।।
[ त्रिभिविशेषकस् ]
श्रन्वयार्थी - [ श्रस्य ] इस ग्रात्मा के [ येनांशेन ] जिस अंशसे [ सुदृष्टि: ] सम्यग्दर्शन है, [ तेन ] उस [ [ अंशेन ] श्रंशसे [ बन्धनं ] बन्ध [ नास्ति ] नहीं है, [तु ] तथा [ येन ] जिस [ श्रंशेन ] अंशसे [ अस्य ] इसके [ रागः ] राग है, [ तेन ] उस [ श्रंशेन ] अंशसे [ बन्धनं ] बन्ध [ भवति ] होता है । [ येन ] जिस [ श्रंशेन ] अंशसे [ अस्य ] इसके [ ज्ञानं ] ज्ञान है, [ तेन ] उस [ अंशेन ] अंशसे ] बन्धनं ] बन्ध [ नास्ति ] नहीं है [ तु ] और [ येन ] जिस [ श्रंशेन ] अंशसे [ रागः ] राग है, [ तेन ] उस [ श्रंशेन ] अंशसे [ अस्य ] इसके [ बन्धनं ] बन्ध [ भवति ] होता है। [येन ] जिस [ श्रंशेन ] श्रंशसे [ अस्य ] इसके [ चरित्रं ] चारित्र है, [ तेन ] उस [ श्रंशेन ]
से [ बन्धनं ] बन्ध [ नास्ति ] नहीं है, [ तु ] तथा [ येम ] जिस [ श्रंशेन ] प्रंशसे [ रागः ] राग है, [ तेन ] उस [ श्रंशेन ] अंशसे [ श्रस्य ] इसके [ बन्धनं ] बन्ध [ भवति ] होता है ।
१ - रत्नत्रयकृत नहीं । १३