________________
१. प्रमाणपरिच्छेदः पृ. ३८ पं. २६ पत्युत-अपिवित्यर्थः ।
पृ. ३८ पं. २६ सुतराम्-अवश्यमेव ।
पृ. ३८ पं. २६ तदभ्युपगमः-ऋजुसूत्रनये नामाभ्युपगमवत्स्थापनाम्युपनाभ्युपगमोऽपि ।
पृ. ३९ पं. १ न्याय्यः-न्यायादनपेतः नामइन्द्रपर्यायस्वरूपभावे वाच्यवाचकभावलक्षणसम्बन्धेनावस्थितं, द्रव्यस्थापने तु तत्र तादात्म्यसम्बन्धेनावस्थिते इति भावोल्लासे नामापेक्षया सनिहिततरकारणत्वाद्यदि भावोल्लासे विकष्टकारणस्यापि नाम्नोऽभ्युपगमः किमिति सन्निहिततरकारणयोन्यस्थापनयोरभ्युपगमो न भवेदपि तु भवेदित्येव न्यायादनपेततां न्यायप्राप्तत्वं स्पष्टमाचष्टे ।
पृ. ३९ पं. १ इन्द्रमूर्तिलक्षणेति-पूर्वापरपर्यायानुगामित्वादिन्द्रस्य सहस्राक्षाद्यवयवावगुण्ठितविग्रह इन्द्रमूर्तिलक्षणद्रव्यं तस्यैव विशिष्टो विलक्षणो यथावदानुपूर्ध्याकलितावस्थानाकलितः तदाकारः इन्द्रशरीस्कारोऽवयवसनिवेशस्तदूपा स्थापना तयोरित्यर्थः ।
पृ. ३९ पं. २ तत्र-इन्द्रपर्यायरूपमावे, किश्चेत्यादिना यदत्र अजुनद्रव्य. स्थापनाम्युपगमप्रत्यलयुक्त्युपदर्शनं तदित्थं विशेषावश्यके "उपपस्यन्तरेणापि द्रव्यस्थापनेच्छामस्य साधयन्नाह -ननु ऋजुसूत्रस्तावद् नाम निर्विवाद मिच्छति, तच्च नाम इन्द्रादिसज्ञामानं वा भवेत् इन्द्राद्यर्थरहितं मोपालदारकादि वस्तु भवेदिति द्वयी गतिः, इदश्चोभयरूपमपि नाम भावकारणमिति कृत्वा इच्छन्नसावजुसूत्रो द्रव्यस्थापने कथं नाम नेच्छेत, भाषकारणत्वाविशेषादिति भावः । अर्थेन्द्रादिकनाम भावेऽपि भावेन्द्रेऽपि सन्निहितमस्ति तस्मादिच्छति तद् ऋजुत्रा, तर्हि जितमस्माभिः, तस्य न्यायस्य द्रव्यस्थापनापक्षे सुलभतरत्वात् , तथाहि द्रव्यस्थापने अपि भावस्येन्द्रपर्यायस्यासमतरौ हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति एतदुक्तं भवति इन्द्रमूर्तिलक्षणं द्रव्य, विशिष्टतदाका. ररूपा तु स्थापना एत द्वे अपि इन्द्रपर्यायस्य तादाम्येनावस्थितत्वात्सविहिततरे