________________
समयप्राभृतं । जमा कम्मं कुब्वदि कम्मं देदित्ति हरदि जं किंचि । तमा सव्वे जीवा अकारया हुंति आवण्णा ॥३६९॥ पुरुसिच्छियाहिलासी इच्छी कम्मं च पुरिसमहिलसदि । एसा आयरियपरंपरागदा एरिसी दु सुदी ॥३७०॥ तमा ण कोवि जीवो अवह्मयारी दु तुह्म मुवदेसे।। जमा कम्मं चेवहि कम्मं अहिलसदि जं भणियं ॥३७१॥ जमा घादेदि परं परेण घादिजदेदि सापयडी। एदेणच्छेण दुकिर भण्णदि परघादणामेति ॥३७२॥ तह्मा ण कोवि जीवो उवघादगो अत्थि तुम उवदेसे । जमा कम्मं चेवहि कम्मं घादेदि जं भणियं ॥३७३॥ एवं संखुवदेसं जेदु परूविंति एरिसं समणा। तेसि पयडी कुव्वदि अप्पा य अकारया सव्वे ॥३७४॥ अहवा मण्णसि मज्झं अप्पा अप्पाण अप्पणो कुणदि । एसो मिच्छसहावो तुझं एवं भणंतस्स ॥ ३७५ ॥ अप्पा णिच्चो असंखिजपदेसो देसिदो दु समयम्मि । णवि सो सक्कदि तत्तो हीणो अहियोव कादं जे ॥ ३७६ ॥ जीवस्स जीवरूवं विच्छरदो जाण लोगमित्तं हि । तत्तो किं सो हीणो अहियोव कदं भणसि दव्यं ॥ ३७७ ॥ जह जाणगोदु भावो णाणसहावेण अस्थि देदि मदं । तमा णवि अप्पा अप्पयं तु सयमप्पणो कुणदि ॥ ३७८.॥
कर्मभिस्तु अज्ञानी क्रियते ज्ञानी तथैव कर्मभिः । । कर्मभिःस्वाप्यते जागर्यते तथैव कर्मभिः ।। ३६६ ॥ . कर्मभिः सुखीक्रियते दुःखीक्रियते च कर्मभिः।। कर्मभिश्च मिथ्यात्वं नीयते नीयतेऽ संयम चव ॥ ३६७ ।। कर्मभिधीम्यते ऊवमधश्चापि तिर्यग्लोकं च । कभिश्चैव क्रियते शुभाशुभं यावत्किंचित् ।। ३६८ ।। यस्मात् कर्म करोति कर्म ददाति कर्म हरतीति किंचित् । तस्मात्तु सर्वजीवा अकारका भवत्यापनाः ॥ ३६९ ॥
पुरुषःस्च्यभिलाषी स्त्रीकर्म च पुरुषमभिलपति । १ भणंतस्त्र क. पुस्तके पाठः।