________________
तिलोयपएणत्तो
भिंगारकलसदप्पणछत्तत्तयचमरपडदिदव्वेहि। पूजति फलिहदंडोवमाणवरवारिधारेहिं ॥२२३॥ गोसीरमलयचंदणकुंकुमपंकेहिं परिमलिल्लेहि ।। मुत्ताहलपुंजेहिं सालीए तंदुलेहिं सयलेहि ॥२२४॥ वरविविहकुसुममालासएहि धूवंगरंगगंधेहिं । अमयादो मुहुरेहिं णाणाविहदिव्वभक्खेहिं ॥२२५॥ धूवेहिं सुगंधेहिं रयणपईवेहिं 'दत्तकिरणेहिं । पक्केहि फणसकदलीदाडिमदक्खादियफलेहिं ॥२२६॥ पूजाए अवसाणे कुव्वंते णाडयाई विविहाई। पवरच्छरापजुत्ताबहुरसभावाभिणेयाई ॥२२॥ हिस्सेसकम्मक्खवणंकहेदुं मण्णतया तत्थ जिणिंदप्रजं । सम्मत्तविरयं कुब्बंति णिच्चं देवा महाणंतविसोहिपुव्वं ॥२२८॥ कुलाइदेवा इव मण्णमाणा पुराणदेवाण पबोधणेण। मिच्छाजुदा ते य जिणिंदपूर्ज भत्तीए णिच्चं णियमा कुति ॥२२९॥ कादूण दिव्यपूजं आगच्छिय गियणियम्मि पासादे । सिंहासणाधिरूढा ओलगसालंति देवा णं ॥२३०॥ विविहरतिकरणभाविदविसुद्धबुद्धीहि दिबरूवेहिं । णाणाविकुव्वणंबहुविलाससंपत्तिजुत्ताहिं ॥२३१॥ मायाचारविवजिदपकिदिपसण्णाहिं अच्छराहिं समं । णियणियविभूदिजोग्गं संकष्पवसंगदं सोक्खं ॥२३२॥ पडुपडहप्पहुदीहिं सत्तसराभरणमहुरगीदेहि । वरललितणचणेहिं देवा भुंजंति उवभोगं ॥२३३॥ ओहि पि विजाणतो अण्णोण्णुप्पण्णपेम्ममूलमणा । कामंधा ते सव्वे गदं पि कालं ण याणंति ॥२३४॥ वररयणकंचणाए विचित्तसयलुजलम्मि पासादे। कालागरुगंधड्डे रागणिधाणे रमंति सुरा ॥२३५॥ सयणणि आसणाणि मउवाणि विचित्तरूवरइदाणि ।
तणुमणवयणाणंदणजणणाणिं होंति देवाणं ॥२३६॥ P) दित्त (); 2 AB परिकदि।