________________
तिलोय पण्णत्ती
वण्णरसगंधफासे अइसयवेकुव्यदिव्वखंदा हि ।
हसू रोयवादि उवविदि 'कम्मारणुभावेण (१) ॥२०९॥ उप्पराणसुरविमाणे पुव्वमणुघाडिं hari | उघडदि तम्मि समय पसरदि आणंदभेरिरवं ॥२१०॥ आयरिगणय भेरिरखं ताणं पासम्मि कयजयंकारा । एति परिवारदेवदेवीउ पमोदभरिदाओ ॥२११॥ वायंता जयघंटापडहपडा किन्बिसा य गार्यात | संगमागधवा पदा देवीप्र ॥ २१२ ॥ देवीदेवसमूहं दट्ठ गां तस्स तक्काले उप्पज्जदि विभंगं थोवपच्चक्खं ॥२१३॥
विम्हओ होदि ।
मग्णुस्सतेरिच्चभवम्हि पुव्वे लद्धो ण सम्मत्तमणं पुरूवं । तिलप्पमाणस्स सुहस्स कज्जे चन्तं मए कामविमो हिदे ॥ २१४ || जिणोवदिट्ठागमभावणिज्जं देसव्वदं गेराह य सोक्खहेदं । मुक्कं म दुव्विसयत्थमप्पं सोक्खागुरते विचेद्रोण ॥२२५॥ अांतणाणाणि चउक्कहेदुं गिव्वाणबीजं जिणणाहलिंगं । पभूदकालं धरिदूण चतं मए मयंधेण वधूणिमितं ॥ २१६ ॥ कोहेण लोहेण भयंकरेणं मायापवचेणं समच्छरेण । माणे वंंत 'महाविमोहो मेल्लाविरो हं जिणाहमग्गं ॥२१७॥ ततो ववसायपुरं पविसिय पूजाभिरोयजोग्गाइ' | गहिदूणं दव्बाइ देवादेवेहि संजुत्ता ||२१८||
व्वि' दविचिन्तकीडणमालावरचमरछत्त सोहिल्ला | भिरभत्तिपसणा वच्चंते कूडजिणभवां ॥२१९॥ पाविय जिणपासादं चरमंगलतोरणं रइदहलबोला । देवा देवीसहिदा कुव्वंति पदाहिणं णमिदा ||२२०|| सिंहासणछत्तप्तयभामंडलचामरादिचारुणिभा ।
दणं जिणप्पडिमा जयजयसद्दा पकुर्व्वति ॥ २२१॥ पडुप डहसंखमद्दल जयघंटाकलह 'गीयसंजुत्ता । वाइज्जतेहि सुरा जिदिपूजा पकुव्वंति ॥२२२॥
I B उवठिदि (१) । 2 बंधंत or वर्द्धत (?) ; 3 णच्चिद (?) ; 4 वर (?), 5S कलवु
कहल (?)।
f