________________
तिलोयपपणत्ती
वासरसरूवचक्खूणि' गंधेहिं वड्डियाणि सोजाणिं । श्रोवयजुत्ता देवा तित्र्तिण लहंति णिमिसं पि ॥२३॥ दीवेनु गार्गिदेसु भोगखिदीए वि गंदणवणोतु । वरपोक्खरिणीपुलिणत्थलेसु कीडंति रापण ॥२३८॥
। एवं सुहसरूवष्पं समतं । भवणेसु समुप्पणा पजत्तिं पाविदूण छन्भेयं । जिणमहिमदंसणेणं केई देविंददसणदो ॥२३९॥ जादीए सुमरणेणां वरधम्मपबोहणावलद्धीए । गेयहंते सम्मत्तं दुरंतसंसारणासकर ॥२४०॥
। सम्मत्तगहणं गदं। जे केइ अण्णाणतवेहि जुत्ता णाणाविहुपाधिददेहदुक्खा । धोरूण सगणाणतवं पि पावा डझति जे दुविसयप्पसत्ता ॥२४॥ विसुद्धलेस्साहि सुराउबंधं कोऊण* कोहादिसुधादिदाऊ। सम्मत्तसंपत्तिविमुक्कबुद्धी जायंति पदे भवणेसु सव्वे ॥२४२॥ सपणाणरयणदीओ लोयालोयप्पयासणसमत्थो। पणमामि सुमइसामि सुमइकरं भव्वलोगस्स ॥२४३॥ एवमाइरियपरंपरागयतिलोयपएणत्तीए भवणवासियलोयसरुवणिरूवणपएणती णाम तिदियो
महाहियारो सम्मत्तो॥
इदं उपरि माणुसलोयसरूवं वगणयामिलोयालोयप्पयासं पउमप्पहजिणवरं णमस्सित्तो। माणुसजगपण्णत्ती .वोच्छामो प्राणुपुवीए ॥१॥ णि सस्स सरूवं जंबूदीउ ति लवणजलही य। धादगिसंडो दीयो कालोदसमुद्दपोक्खरद्धाई ॥२॥ तेसुं ठिदमणुयाणं भेदो संखा य थोवबहुअत्तं ।
गुणठाणप्पहुदीणं संकमणं विविहभेयजुदं ॥३॥ I B चन्भूणि; 2 विहुप्पादिद (?); 3 5 धारूण, घेत्तूण (?); 4 काकण (१), 5 बामसित्ता (१)।