________________
तिलोय पण
छप्पराणसहस्साधियबेलक्खा होंति चमरतपुरक्खा । चालसहस्सन्भहिया बे लक्खा बिदियइंदम्मि ॥ ७२ ॥ चउवीससहस्साधियलक्खदुगं तदियतपुरक्खा । सेसेसुं पक्कं णादव्वा दोणि लक्खाणि ॥७३॥ २५६००० | २४०००० | २२४००० । सेसे । १७ । २००००० ।
अडवीसं छवीसं च सहस्साणि चमरतिदयंमि । आदिमपरिसाए सुरा सेसे पत्तेक्कच सहस्साणि ॥७४ ||
२८००० | २६००० । ६००० । सेसे । १७ । ४००० |
तीसं अट्ठावीसं अट्ठ सहस्साणि चमरतिदयंमि । मज्झिमपरिसाए सुरा सेसेसुं
३०००० | २८००० | ८००० | १७ । ६००० ।
बीस तीसं दस होंति सहस्साणि चमरतिदयंमि । अट्ठ सहस्साणि सेसेसु ॥७६॥
बाहिरपरिसाए
सुरा ३२००० । ३०००० । १०००० ।
सेसे । १७ । ८००० ।
छस्सहस्साणि ॥७५॥
सत्ताणीयं होंति हु पत्तेक्कं सत्त सत्त लक्खजुदा । पढमं ससमाणसमा तद्दुगुणा चरमकक्खंतं ॥७७॥ असुरं महिसतुरगा रहकरणो तह पदातिगंधव्वो । चणया पदाणं महत्तएत्थं
IA एचरया;
॥७॥
महतरी एक्का ॥७८॥ गावा गरुडगइदा मयरुट्ठा खम्गिसीहसिविकस्सा | गागादीणं पढमाणीया बिदियाय' असुरं वा ॥७९॥ गच्छसमे गुणयारे परप्परं गुणिय रूवपरिहीणो । एकोणगुणविहते गुणिदे वयणेण गुण गणिदं ॥८०॥
2 fatture (?). 1