SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ तिलोय पण छप्पराणसहस्साधियबेलक्खा होंति चमरतपुरक्खा । चालसहस्सन्भहिया बे लक्खा बिदियइंदम्मि ॥ ७२ ॥ चउवीससहस्साधियलक्खदुगं तदियतपुरक्खा । सेसेसुं पक्कं णादव्वा दोणि लक्खाणि ॥७३॥ २५६००० | २४०००० | २२४००० । सेसे । १७ । २००००० । अडवीसं छवीसं च सहस्साणि चमरतिदयंमि । आदिमपरिसाए सुरा सेसे पत्तेक्कच सहस्साणि ॥७४ || २८००० | २६००० । ६००० । सेसे । १७ । ४००० | तीसं अट्ठावीसं अट्ठ सहस्साणि चमरतिदयंमि । मज्झिमपरिसाए सुरा सेसेसुं ३०००० | २८००० | ८००० | १७ । ६००० । बीस तीसं दस होंति सहस्साणि चमरतिदयंमि । अट्ठ सहस्साणि सेसेसु ॥७६॥ बाहिरपरिसाए सुरा ३२००० । ३०००० । १०००० । सेसे । १७ । ८००० । छस्सहस्साणि ॥७५॥ सत्ताणीयं होंति हु पत्तेक्कं सत्त सत्त लक्खजुदा । पढमं ससमाणसमा तद्दुगुणा चरमकक्खंतं ॥७७॥ असुरं महिसतुरगा रहकरणो तह पदातिगंधव्वो । चणया पदाणं महत्तएत्थं IA एचरया; ॥७॥ महतरी एक्का ॥७८॥ गावा गरुडगइदा मयरुट्ठा खम्गिसीहसिविकस्सा | गागादीणं पढमाणीया बिदियाय' असुरं वा ॥७९॥ गच्छसमे गुणयारे परप्परं गुणिय रूवपरिहीणो । एकोणगुणविहते गुणिदे वयणेण गुण गणिदं ॥८०॥ 2 fatture (?). 1
SR No.022405
Book TitleTiloy Pannatti
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherJaina Siddhanta Bhavana
Publication Year1941
Total Pages124
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy