________________
तिलोय पण्णत्तो
एक्कासीदी लक्खा अडवीससहस्ससंजुदा चमरे । होंति हु महसाणीया पुहपुहतुरयादिया वि तंमेत्ता ॥ ८१ ॥ ८१२८००० ।
तिट्ठाणे सुगणाणिं कुण्णव भडकुक्कपंचअंककमै । चमरिंदस् य मिलिदा सत्ताणीया हवंति इमे ॥८२॥
५६९८६००० ।
छातरि लक्खाणि वीससहस्साणि होंति महिसागं' । वइयांमि इदे पुहपुहतुरगादिणो वि तम्मेन्ता ॥८३॥
७६२०००० ।
चउठाणेसुं सुराणा चउतितिपंचकएव मोलाए । वइरोयणस्स मिलिदा सत्ताणीया इमे होंति ॥८४॥
५३३४०००० ।
एकतर लक्खाणिं णावाउ होंति बारससहस्सा । भूदाणंदे पुहपुहउरगप्पडुदाण तंता ॥८५॥
७११२००० ।
चउक्कंभट्ठसत्तणवचउक्ककमे ।
तिट्ठाणे सुण्णाणि सत्ताणीया मिलिदे भूदाणंदस्स णायव्वा ॥ ८६ ॥
४९७८४००० !
तेसट्ठी लक्खाइ पराणास सहस्सयाणि पत्तेक । सेसेसुं इदेसुं पढमाणीयाण परिमाणा ॥ ८७ ॥ ६३५०००० ।
चट्ठाणेसुं सुराणा पंच य तिट्ठाणए चउक्काणिं । श्रंककमे सेसाणं सत्ताणीयाणि परिमाणं ॥८८॥
४४४५०००० |
होंति परण्णय' पहुदी जेन्तियमेत्ता य सयलइ देसुं । तप्परिमाणपरूणाउवएसो गत्थि कालवसा ॥ ८९॥ कहा रयणा सुमेघा देवीणामा सुकंदअभिधारणा । णिरुवमरूधराउ चमरे पंचग्गमहिसीउ ॥९०॥ सहस्साणि होंति पत्तेक्कं ।
महिसणं ससमं
चालसहस्साणि
संमिलिदा ॥९१॥
८०००४०००० |
परिवारा देवीउ
महिसां ; 2 AB पयण्ण्य ।