________________
तिलोयपएणत्ती
७.
सामेणा गम्भकदलीचित्तासणणालयादिगिहजुत्ता। कंचयापायारजुदा विसालवलहोविराजमाणा य॥५९॥ धुव्वंतधयवडाया पोक्खरगीवाविकूडसंडाई। सव्वे कीडगाजुत्ता गाणावरमत्तवारणोपेता ॥६॥ मणाहरजालकवाडा गाणाविहसालभंजिका बहुला । आदिणिहणेण हीणा किं बहुणाते णिरुवमाोया ॥६॥ चउपासाणिं तेसुं विचित्तरूवाणि आसपाणिं च। वररयणाविरचिदाणं सयणोणि हवंति दव्वाणं ॥६२॥
।पासादगदा। एक्केक्कासिं इदे परिवारसुरा हवंति दस पदे । पडिदा तेत्तीसं तिदसा सामागीयदिसाइंदा ॥३॥ तणुरक्खा तिप्परिसो सत्ताणीया पइण्णगभियोगा। किञ्बिसया इदि कमसो पवगिणदा इंदपरिवारा ॥४॥ ईदा रायसरिच्छा जुवरायसमा हुवंति पडिइदा । पुत्तगिहा तेत्तीसा तिदसा सामाणिया कलत्तसमा ॥६५॥ चत्तारि लोयपाला सावंता होंति तंतवालाणं । तणुरक्खाण समाणासरीरं वा सुरा सब्वे ॥६६॥ बाहिरमज्मभंतरतंडयसरिसा हवंति तिप्परिसा। सेणेवमायणीया पइण्णया पुरिजणसरिच्छा ॥६॥ परिवारसमाणा ते अभियोगसुरा हवंति किब्बिसया । पाणावमाणाधीरी देवाणणिंदस्स णादव्वं ॥६८॥ इंदसमा पडिइंदा तेत्तीस सुरा हवंति तेत्तीसं। चमरादीदाणं पुहपुहसामाणिया इमे दे दा ॥६९॥ चउसहि सहस्साणिं छट्ठी छप्पण्ण चमरतिदयम्मि । परणास सहस्साणिं पत्तक्क होति सेसेसु ॥७॥
६४००० । ६०००० । ५६००० । ५०००० ॥ १७॥ पत्तक्कर दयाणं सोमो यमवरुणाधणदणामा यः ।
पुन्वादिलोयपाला हवंति चत्तारि चत्तारी ॥१॥ Is धारी; 2 B णायाम ।