________________
४२६
रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानलोकस्य करोति विष्णुः सुरनारकतिर्यङ्मानुषान् सत्त्वान् । श्रमणानामप्यात्मा यदि करोति षड्डिधान् कायान् ॥ ३२१॥ लोकश्रमणानामेकः सिद्धांतो यदि न दृश्यते विशेषः । लोकस्य करोति विष्णुः श्रमणानामप्यात्मा करोति ॥ ३२२ ॥ एवं न कोऽपि मोक्षो दृश्यते लोकश्रमणानां द्वयेषामपि ।
नित्यं कुर्वतां सदेवमनुजासुरान् लोकान् ॥ ३२३॥ स्थितस्य विषयानुरागस्य घातं करोमीति विशेषविवेकं न जानाति तस्य संबोधनार्थ ईसणणाणचरित्तं इत्यादि सूत्रसप्तकं । तदनंतरं यथा सुवर्णकारादिशिल्पी कुंडलादिकर्म हस्तकुट्टकाझुपकरणैः करोति तत्फलं मूल्यादिकं भुक्ते च तथापि तन्मयो न भवति । तथा जीवोऽपि द्रव्यकर्म करोति भुंक्ते च तथापि तन्मयो न भवतीत्यादिप्रतिपादनरूपेण जह सिप्पियो दु इत्यादि गाथासप्तकं । तत परं यद्यपि श्वेतमृत्तिका कुड्यादिकं श्वेतं करोति तथापि निश्चयेन तन्मयो न भवति । तथा जीवोऽपि व्यवहारेण ज्ञेयभूतं च द्रव्यमेव जानाति पश्यति परिहरति श्रद्दधाति च तथापि निश्चयेन तन्मयो न भवति इति ब्रह्माद्वैतमतानुसारिशिष्यसंबोधनार्थ जह सेडिया इत्यादि सूत्रदशकं । ततः परं शुद्धात्मभावनारूपनिश्चयप्रतिक्रमण-निश्चयप्रत्याख्यान-निश्चयालोचना-निश्चयचारित्रव्याख्यानेन कम्मं जं पुव्वकयं इत्यादिसूत्र. चतुष्टयं । तदनंतरं रागद्वेषोत्पत्तिविषये ज्ञानरूपस्वकीयबुद्धिरूपदोष एव कारणं न चाचेतनशब्दादिविषया इति कथनार्थ जिंददि संथुदि वयणाणि इत्यादि गाथादशकं । अतः परं उदयागतं कर्म वेदयमानो मदीयमिदं मया कृतं च मन्यते स्वस्थभावशून्यः सुखितो दुःखितश्च भवति यः सः पुनरप्यष्टविधं कर्म दुःखबीजं बनातीति प्रतिपादनमुख्यत्वेन वेदंतो कम्मफलं इत्यादि गाथात्रयं । तदनंतरं आचारसूत्रकृतादि द्रव्यश्रुतेंद्रियविषयद्रव्यकर्म धर्माधर्माकाशकालाः शुद्धनिश्चयेन रागादयोऽपि शुद्धजीवनस्वरूपं न भवंतीति व्याख्यानमुख्यत्वेन सच्छं गाणं ण हवदि इत्यादि पंचदश सूत्राणि । ततः परं यस्य शुद्धनयस्याभिप्रायेण मूर्तिरहितस्तस्याभिप्रायेण कर्मनोकर्माहाररहित इति व्याख्यानरूपेण अप्पा जस्स अमुत्तो दीखता क्योंकि जो [सदेवमनुजासुरान् ] देवमनुष्यअसुरसहित [ लोकान्] लोकोंको जीवोंको [नित्यं कुर्वतां ] नित्य दोनों ही करते हुए प्रवर्तते हैं उनके मोक्ष कैसी ? ॥ टीका-जो पुरुष आत्माको कर्ता ही मानते हैं वे लोकसे बाह्य होनेपर भी लौकिकपनको नहीं लंघकर वर्तते ( छोडते ) क्योंकि लौकिक जनों के तो परमात्मा विष्णु सुरनारकआदिशरीरोंको करता है और लोकसे बाह्य मुनियोंके अपना आत्मा सुरनारक आदिको करता है । इसतरह अन्यथा माननेमें दोनोंके समानपन है । इसलिये आत्माके नित्य कर्तापनके माननेसे लौकिक जनकी तरह लोकोत्तर भी मुनि लौकिक जनकी तरह ही हैं उनकी भी मोक्ष नहीं होती ॥ भावार्थ-जो आत्माको कर्ता मानते हैं वे मुनि