SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ अधिकारः ९] समयसारः। ४२५ लोयस्स कुणइ विल सुरणारयतिरियमाणुसे सत्ते। समणाणंपि य अप्पा जइ कुव्वइ छव्विहे काये ॥ ३२१॥ लोगसमणाणमेयं सिंडतं जइ ण दीसइ विसेसो। लोयस्स कुणइ विण्हू समणाणवि अप्पओ कुणइ ॥ ३२२॥ एवं ण कोवि मोक्खो दीसह लोयसमणाण दोण्हंपि । णिचं कुव्वंताणं सदेवमणुयासुरे लोए ॥ ३२३ ॥ क्तृत्वादिखरूपं यथास्थानं निश्चयव्यवहारविभागेन सामान्येन यत्पूर्व श्रावितं, तस्यैव विशेषविवरणार्थ लोकस्स कुणदि विलू इत्यादि गाथामादिं कृत्वा पाठक्रमेण षडधिकनवतिगाथापर्यंत चूलिकाव्याख्यानं करोति-चूलिकाशब्दस्यार्थः कथ्यते । तथाहि-विशेषव्याख्यानं, उक्तानुक्तव्याख्यानं, उक्तानुक्तसंकीर्णव्याख्यानं चेति त्रिधा चूलिकाशब्दस्यार्थो ज्ञातव्यः । तत्र षण्णवतिगाथासु मध्ये विष्णोर्देवादिपर्यायकर्तृत्वनिराकरणमुख्यत्वेन लोगस्स कुणदि विह इत्यादि गाथासप्तकं च भवति । तदनंतरं, अन्यः कर्ता, भुक्ते चान्यः-इत्येकांतनिषेधरूपेण बौद्धमतानुसारिशिष्यसंबोधनार्थ केहिं दु पजयेहिं इत्यादिसूत्रचतुष्टयं । अतः परं सांख्यमतानुसारिशिष्यं प्रति, एकांतेन जीवस्य भावमिथ्यात्वकर्तृत्वनिराकरणा) मिच्छत्ता जदि पयडी इत्यादि सूत्रपंचकं । ततः परं ज्ञानाज्ञानसुखदुःखादिभावान् कर्मैवैकांतेन करोति न चात्मेति पुनरपि सांख्यमतनिराकरणार्थ-कम्मेहिं अण्णाणी इत्यादि त्रयोदशसूत्राणि । अथानंतरं कोऽपि प्राथमिकशिष्यः शब्दादिपंचेन्द्रियविषयाणां विनाशं कर्तुं वांछति किंतु मनसि अब इसी अर्थको गाथासे कहते हैं;-[सुरनारकतिर्यङ्मानुषान् सत्त्वान्] देव नारक तिर्यंच मनुष्य प्राणियोंको [ लोकस्य ] लोकके तो [विष्णुः] विष्णु परमात्मा [करोति ] करता है ऐसा मंतव्य है [च] इसतरह [यदि] जो [श्रमणानामपि] यतियोंके भी ऐसा मानना हो कि [षड्विधान् कायान् ] छह कायके जीवोंको [ आत्मा ] आत्मा [करोति ] करता है तो [लोकश्रमणानां] लोक और यतियोंका [एकः सिद्धांत:] एक सिद्धांत ठहरा [ यदि] तो [विशेषः न दृश्यते ] कुछ विशेषता नहीं दीखता । क्योंकि [लोकस्य ] लोकके [विष्णुः ] जैसे विष्णु [ करोति ] करता है उसतरह [ श्रमणानामपि] श्रमणोंके भी [आत्मा करोति ] आत्मा करता है इसतरह कर्ताके मानने में दोनों समान हुए। [एवं] इसतरह [लोकश्रमणानां द्वयेषामपि ] लोक और श्रमण इन दोनोंमेसे [ कोपि] कोई भी [ मोक्षो न दृश्यते ] मोक्ष हुआ नहीं १ सिद्धं तं पडि ण दिस्सदि विसेसो, तात्पर्यवृत्तानयं पाठः। २ दीसइ दुण्डंपि समणलोयाणं पाठोयं तात्पर्यवृत्तौ। ५४ समय.
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy