SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ अधिकारः ९] समयसारः । ४२७ वात्मानं कर्तारमेव पश्यंति ते लोकोत्तरिका अपि न लौकिकतामतिवर्तते । लौकिकानां परमात्मा विष्णुः सुरनारकादिकार्याणि करोति तेषां तु स्वात्मा तानि करोति इत्यपसिद्धांतस्य समत्वात् । ततस्तेषामात्मनो नित्यकर्तृत्वाभ्युपगमात् - लौकिकानामिव लोकोत्तरिकाणामपि नास्ति मोक्षः । " नास्ति सर्वोऽपि संबंधः परद्रव्यात्मतत्त्वयोः । कर्तृकर्मत्वसंबंधाभावे तत्कर्तृता कुतः ॥ २०० ॥ ॥ ३२१।३२२।३२३॥ इत्यादि गाथात्रयं । तदनंतरं देहाश्रितद्रव्यलिंगं निर्विकल्पसमाधिलक्षणभावलिंगरहितं यतीनां मुक्तिकारणं न भवति भावलिंगसहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन पाखंडी लिंगाणि य इत्यादि सूत्रसप्तकं । पुनश्च समयप्राभृताध्ययनफलकथनरूपेण ग्रंथसमाप्त्यर्थं जो समयपाहुडमिणं इत्यादि सूत्रमेकं कथयतीति त्रयोदशभिरंतराधिकारैः समयसारचूलिकाधारे समुदायपातनिका – इदानीं त्रयोदशाधिकाराणां यथाक्रमेण विशेषव्याख्यानं क्रियते । तद्यथा - एकांतेनात्मानं कर्तारं ये मन्यंते तेषामज्ञानिजनवन्मोक्षो नास्तीत्युपदिशति; - लोगस्स कुणदि विलू सुरणारयतिरियमाणुसे सत्ते लोकस्य मते विष्णुः करोति । कान् ? सुरनारकतिर्यङ्मानुषान् सत्त्वान् समणाणंपि य अप्पा जदि goat छवि काए श्रमणानां मते पुनरात्मा करोति यदि चेत् । कान् ? षट्जीवनिकायानिति । लोगसमणाणमेवं सिद्धंतं पडि ण दिस्सदि विसेसो एवं पूर्वोक्तप्रकारेण सिद्धांतं प्रति, आगमं प्रति न दृश्यते कोऽपि विशेषः । कयोः संबंधी ? लोकश्रमणयोः। कस्मात् इति चेत्-लोगस्स कुणदि विहू समणाणं अप्पओ कुणदि लोकमते विष्णुनामा कोऽपि परकल्पितपुरुषविशेषः करोति । श्रमणानां मते पुनरात्मा क तत्र विष्णुसंज्ञा श्रमणमते चात्मसंज्ञा नास्ति विप्रतिपत्तिर्न चार्थे । एवं ण कोवि मुक्खो दीसदि दुहं पि समणलोयाणं एवं कर्तृत्वे सति को दोषः ? मोक्षः कोऽपि न दृश्यते कयोर्लोकश्रमणयोः । किंविशिष्टयोः ? णिच्चं कुव्वंताणं सदेवमणुआसुरे लोगे नित्यं सर्वकालं कर्म कुर्वतोः । क्क ? लोके । कथंभूते ? देवमनुष्यासुरसहिते । किंच - रागद्वेषमोहरूपेण परिणमनमेव कर्तृत्वमुच्यते । तत्र रागद्वेष मोहपरिणमने सति शुद्धस्वभावात्मतत्त्वसभी हों तौभी लौकिक जन सरीखे हैं ही क्योंकि लोक ईश्वरको कर्ता मानते हैं और मुनियों ने भी आत्माको कर्ता मानलिया इसतरह इन दोनों का मानना समान हुआ । इस कारण जैसे लौकिक जनों के मोक्ष नहीं है उसी तरह उन मुनियोंके भी मोक्ष नहीं । जो कर्ता होगा वह कार्यके फलको भोगेगा ही और जो फल भोगेगा उसके कैसा मोक्ष ? अर्थात् मोक्ष हो ही नहीं सकती | आगे कहते हैं कि परद्रव्य और आत्माका कुछ भी संबंध नहीं है ऐसा २०० वें श्लोकमें कहा गया है— नास्ति इत्यादि । अर्थ - परद्रव्य और आत्माका सब संबंधो में से कोई संबंध नहीं है इसतरह कर्ताकर्मसंबंध का भी अभाव होने से परद्रव्यका कर्तापन कैसे हो सक्ता है ? भावार्थ- - परद्रव्य और आत्माका
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy