SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ अधिकारः ८] समयसारः। एवंहि सावराहो वज्झामि अहं तु संकिदो चेया। जइ पुण मिरवराहो णिस्संकोहं ण वज्झामि ॥ ३०३ ॥ स्तेयादीनपराधान् करोति यः स शंकितो भ्रमति । मा बध्ये केनापि चौर इति जने विचरन् ॥ ३०१ ॥ यो न करोत्यपराधान् स निश्शंकस्तु जनपदे भ्रमति । नापि तस्य बद्धं यत् चिंतोत्पद्यते कदाचित् ॥ ३०२ ॥ एवमस्मि सापराधो बध्येऽहं तु शंकितश्चेतयिता। यदि पुनर्निरपराधो निश्शंकोऽहं न बध्ये ॥ ३०३ ॥ यथात्र लोके य एव परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बंधशंका संभवति । यस्तु शुद्धः सन् तं न करोति तस्य सा न संभवति । तथात्मापि य एवाशुद्धः सन् परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बंधशंका संभवति यस्तु शुद्धः संस्तं न करोति बध्ये केनापि चौर इति मत्त्वा । एवं व्यतिरेकदृष्टांतगाथा गता । एवं हि सावराहो वज्झामि अहं तु संकिदो चेदा यो रागादिपरद्रव्यग्रहणं स्वीकारं करोति स स्वस्थभावच्युतः सन् सापराधो भवति सापराधोऽत्र शंकितो भवति । केन रूपेण ? बध्येऽहं कर्मतापन्नो ज्ञानावरणादिकर्मणा । ततः कर्मबंधभीतः प्रायश्चित्तं प्रतिक्रमणरूपं दंडं ददाति जो पुण णिरवराहो णिस्संकोहं ण वज्झामि यस्तु पुनर्निरपराधो भवति । केन रूपेण ? इति चेत्-रागाद्यपराधरहितत्वात् नाहं बध्ये केनापि कर्मणेति प्रतिक्रमणादिदंडं विनाप्यनंतअहं ] ऐसे मैं [सापराधः अस्मि ] जो अपराधसहित हूं [तु] तो [बध्ये] बँधूंगा ऐसी [शंकितः] शंकायुक्त [चेतयिता ] आत्मा होता है [यदि पुनः] और जो [निरपराधः ] निरपराध हूं तो [ अहं निशंकः ] मैं निःशंक हूं [न बध्ये ] कि नहीं बंधूंगा। ऐसे ज्ञानी विचारता है ॥ टीका-जैसे इस लोकमें जो पुरुष परद्रव्यका ग्रहण करनेवाला है वही अपराधको करता है उसीके बंधकी शंका संभवती है । और जो अपराध नहीं करता है उसके तो शंका संभव ही नहीं है । उसीतरह आत्मा भी यदि अशुद्ध हुआ परद्रव्यको ग्रहणस्वरूप अपराध करता है उसीके बंधकी शंका संभवती है और जो आत्मा शुद्ध हुआ उस अपराधको नहीं करता उसके वह शंका भी नहीं संभवती यह नियम है। इसलिये सर्वथा सब परद्रव्यके भावका त्याग कर शुद्ध आत्माको ग्रहण करना । ऐसा करनेपर भी निरपराधपन है ॥ भावार्थचोरी आदि अपराध करे तो बंधनेकी शंका हो, निरपराधके शंका क्यों हो ? उसीतरह आत्मा परद्रव्यका ग्रहणरूप अपराध करे तो बंधकी शंका होवे ही, यदि अपनेको शुद्ध १ ख. पुस्तके सापराधाच्छंकितो भवतीति पाठः । ५१ समय.
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy