________________
अधिकारः ७ ]
समयसारः ।
उवघायं कुव्वंतस्स तस्स णाणाविहेहिं करणेहिं । पिच्छयदो चिंतिजहु किंपच्चयगो ण रयवंधो ॥ २४४ ॥ जो सो दु णेहभावो तमि गरे तेण रयवंधो । पिच्छयदो विष्णेयं ण कायचेट्ठाहिं सेसाहिं ॥ २४५ ॥ एवं सम्मादिट्ठी तो बहुविहेसु जोगेसु । अकरंतो उवओगे रागाइ ण लिप्पइ रयेण ॥ २४६ ॥ यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति । रेणुबहु स्थाने करोति शस्त्रैर्व्यायामं ॥ २४२ ॥ छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिंडीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातं ॥ २४३ ॥ उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्चयतो विज्ञेयं किंप्रत्ययको न रजोबंधः ॥ २४४ ॥ शाखस्थानादिकरणविशेषैः, निश्चयतश्चित्यतां विचार्यतां किंप्रत्ययकः किंनिमित्तकः तस्य रजोबंधो न भवति । एवं प्रश्नरूपेण गाथात्रयं गतं । अत्रोत्तरं - यः स्नेहभावस्तस्मिन्नरे स पूर्वोक्तस्तैलाभ्यंगरूपः तेन स तस्य रजोबंध:, इति निश्चयतो विज्ञेयं । न कायादिव्यापारचेष्टाभिः शेषाभिः, तदभावात् तस्य बंधो नास्तीत्यभिप्रायः इत्युत्तरगाथा गता । एवं सूत्रचतुष्टयेन प्रश्नोत्तररूपेण
३३७
[ तथा ] और [ सचित्ताचित्तानां ] सचित्त अचित्त [ द्रव्याणां ] द्रव्योंका [ उपघातं करोति ] उपघात करता है । [ उपघातं कुर्वतः तस्य ] वहां उपघातकरनेवाले उसके [ नानाविधैः करणैः ] नानाप्रकारके करणोंकर [निश्चयतः ] निश्चयसे [ विज्ञेयं ] जानना कि [ रजोबंध: ] रजका बंध [ किंप्रत्ययको न ] किसकारणसे नहीं होता ? [ तस्मिन् नरे ] उस पुरुषके [ यः ] जो [ स स्नेहभा: ] चिक्कता है [ तेन ] उससे [ तस्य ] उसके [ रजोबंध: ] रजका बंधना [ निश्चयतः ] निश्चय से [ विज्ञेयं ] जानना चाहिये [ शेषाभिः कायचेष्टाभिः ] शेष कायकी चेष्टाओंसे [ न ] रजका बंध नहीं होता । [ एवं ] इसप्रकार [ सम्यग्दृष्टिः ] सम्यग्दृष्टि [ बहुविधेषु ] बहुत तरहके [ योगेषु ] योगों में [ वर्तमानः ] वर्तमान है वह [ उपयोगे ] उपयोगमें [ रागादीन् ] रागादिकोंको [ अकुर्वन् ] नहीं करता इसलिये [ रजसा ] कर्मरजकर [ न लिप्यते ] नहीं लिप्त होता || टीका — जैसे वही पुरुष तैलादिककी सब चिकनाई को दूर कर स्वभावसे ही बहुत रजवाली भूमीमें उन्हीं शस्त्रोंकर अभ्यास करता हुआ उन्हीं अनेक तरहके करणोंकर उन्हीं सचित्त अचित्त वस्तुओंको तोड़ता हुआ रजकर नहीं बंधता क्योंकि
४३ समय ०