SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२६ रायचन्द्रजैनशास्त्रमालायाम् । [ पुण्यपापवेन ज्ञानस्य भवनं । जीवादिज्ञानस्वभावेन ज्ञानस्य भवनं ज्ञानं । रागादिपरिहरणस्वभावेन ज्ञानस्य भवनं चारित्रं । ततो ज्ञानमेव परमार्थेमोक्षहेतुः॥१५५ ॥ अथ परमाथेमोक्षहेतोरन्यत् कर्म प्रतिषेधयति; मोत्तूण णिच्छयटुं ववहारेण विदुसा पवटुंति । परमट्टमस्सिदाण दु जदीण कम्मक्खओ विहिओ ॥१५६॥ दीसद्दहणमित्यादिसूत्रद्वयं । तदनंतरं मोक्षहेतुभूतो योऽसौ सम्यक्त्वादिजीवगुणस्तत्प्रच्छादनमुख्यत्वेन वत्थस्स सेदभावो इत्यादि गाथात्रयं । ततः परं पापं पुण्यं च बंधकारणमेवेतिमुख्यतया सो सव्वणाण इत्यादि सूत्रमेकं । ततश्च मोक्षहेतुभूतो योसौ जीवो गुणी तत्प्रच्छादनमुख्यतया सम्मत्त इत्यादि गाथात्रयमिति समुदायेन सूत्रनवकपर्यंतं तृतीयस्थले व्याख्यानं करोति । तद्यथा । अथ तेषामज्ञानिनां निश्चयमोक्षहेतुं दर्शयति;-जीवादीसद्दहणं सम्मत्तं जीवादिनवपदार्थानां विपरीताभिनिवेशरहितत्वेन श्रद्धानं सम्यग्दर्शनं तेसिमधिगमो णाणं तेषामेव संशयविमोहविभ्रमरहितत्वेनाधिगमो निश्चयः परिज्ञानं सम्यग्ज्ञानं रागादीपरिहरणं चरणं तेषामेव संबधित्वेन रागादिपरिहारश्चारित्रं एसो दु मोक्खपहो इत्येव व्यवहारमोक्षमार्गः । अथवा तेषामेव भूतार्थेनाधिगतानां पदार्थानां शुद्धात्मनः सकाशात् भिन्नत्वेन सम्यगवलोकनं निश्चयसम्यक्त्वं । तेषामेव सम्यक्परिच्छित्तिरूपेण शुद्धात्मनो भिन्नत्वेन निश्चयः सम्यग्ज्ञानं । तेषामेव शुद्धात्मनो भिन्नत्वेन निश्चयं कृत्वा रागादिविकल्परहितत्वेन स्वशुद्धात्मन्यवस्थानं निश्चयचारित्रमिति निश्चयमोक्षमार्गः ॥ १५५ ॥ अथ निजीवादिक पदार्थों का श्रद्धान तो [सम्यक्त्वं] सम्यक्त्व है और [तेषां अधिगमः] उन जीवादि पदार्थोंका [ अधिगमः] अधिगम वह [ज्ञानं] ज्ञान है तथा [रागा. दिपरिहरणं] रागादिकका त्याग [चरणं ] वह चारित्र है [ एष तु] यही [मोक्षपथः ] मोक्षका मार्ग है ॥ टीका-मोक्षके कारण प्रगटपनेसे सम्यग्दर्शन ज्ञान चारित्र हैं । जो जीवादिपदार्थों का यथार्थ श्रद्धान उस स्वभावसे ज्ञानका परिणमना वह तो सम्यग्दर्शन है और उसीतरह जीवादिपदार्थोंका ज्ञान उस स्वभावकर ज्ञानका होना वह सम्यग्ज्ञान है तथा जो रागादिका त्यागना उस स्वभावकर ज्ञानका होना वह सम्यक् चारित्र है। इस तरह सम्यग्दर्शन ज्ञान चारित्र ये तीनों ही ज्ञानके परिणमनमें आजाते हैं । इसकारण ज्ञान ही परमार्थरूप मोक्षका कारण सिद्ध हुआ ॥ भावार्थआत्माका असाधारण स्वरूप ज्ञान ही है और इस प्रकरणमें ज्ञानको ही प्रधानकर व्याख्यान है । इसलिये सम्यग्दर्शन ज्ञान चारित्र ये तीनों ज्ञानके ही परिणमन हैं । इसतरह कहके ज्ञानको ही मोक्षका कारण कहा है। ज्ञान है वह अभेदविवक्षामें आत्मा ही है ऐसा कहनेमें कुछ विरोध नहीं है ॥ १५५ ॥ - आगे परमार्थरूप मोक्षके करणसे अन्य जो कर्म उसका निषेध करते हैं;-[विद्वांसः]
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy