SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २०० रायचन्द्रजैनशास्त्रमालायाम् । पत्तिः । अथ चैकस्यैव पुद्गलद्रव्यस्य भवति कर्मत्वपरिणामः ततो रागादिजीवाज्ञानपरिणामाद्धेतोः पृथग्भूत एव पुद्गलकर्मणः परिणामः ॥ १३९ ॥ १४० ॥ किमात्मनि बद्धास्पृष्टं किमबद्धस्पृष्टं कर्मेति नयविभागेनाह; - जीवे कम्मं बद्धं पुढं चेदि ववहारणयभणिदं । सुद्धणयस्सदु जीवे अबद्धपुट्ठे हवइ कम्मं ॥ १४१ ॥ जीवे कर्म बद्धं स्पृष्टं चेति व्यवहारनयभणितं । शुद्धनयस्य तु जीवे अबद्धस्पृष्टं भवति कर्म ॥ १४१ ॥ जीवपुद्गलकर्मणोरेकबंधपर्यायत्वेन तदतिव्यतिरेकाभावाज्जीवे बद्धास्पृष्टं कर्मेति व्यवहारनयपक्षः । जीवपुद्गलकर्मणोरनेकद्रव्यत्वेनात्यंत व्यतिरेकाज्जीवेऽबद्धस्पृष्टं कर्मेति निश्चयपक्षः १४१ विनापि द्रव्यकर्मणः परिणामः स्यात् ॥ १३९ | १४० ॥ इति पुण्यपापादिसप्तपदार्थानां पीठि - कारूपे महाधिकारे जीवकर्मपुद्गलपरस्परोपादानकारणनिषेधमुख्यतया गाथात्रयेणाष्टमोंतराधिकारः समाप्तः । अथानंतरं व्यवहारेण बद्धो निश्चयेनाबद्धो जीव इत्यादिविकल्परूपेण नयपक्षपातेन स्वीकारेण रहितं शुद्धपारिणामिकपरमभावग्राहकेन शुद्धद्रव्यार्थिकनयेन पुण्यपापादिपदार्थेभ्यो भिन्नं शुद्धसमयसारं गाथाचतुष्टयेन कथयतीति नवमेंतराधिकारे समुदायपातनिका । तद्यथा । अथ किमात्मनि बद्धस्पृष्टं किमबद्धस्पृष्टं कर्मेति प्रश्ने सति नयविभागेन परिहारमाह; — जीवे कम्मं बद्धं पुढं चेदि ववहारणयभणिदं जीवेऽधिकारणभूते बद्धसंश्लेषरूपेण क्षीरनीरवत्संबद्धं स्पृष्टं योगमात्रेण लग्नं च कर्मेति व्यवहारनयपक्षो व्यवहारनयाभिप्रायः । सुद्धणयस्स दुजीवे अबद्ध हवइ कम्मं शुद्धनयस्याभिप्रायेण पुनर्जीवेधिकरणभूते अबद्धं स्पृष्टं कर्म इति निश्चयव्यवहारनयद्वयविकल्परूपं शुद्धात्मस्वरूपं न भवतीति भावार्थः ॥ १४१ ॥ अथ लिये पुद्गलकर्मका उदय जीवके अज्ञानरूप रागादि परिणामोंको निमित्त है । उस निमिसे जुदाही जीवका परिणाम है || १३९ १४० ॥ आगे पूछते हैं कि आत्मामें कर्म बद्ध स्पृष्ट है कि अबद्धस्पृष्ट ? उसका उत्तर नयविभागसे कहते हैं; - [ जीवे ] जीवमें [ कर्म ] कर्म [ बद्धं ] बद्ध है अर्थात् जीवके प्रदेशों से बंधा हुआ है [ च ] तथा [ स्पृष्टः ] स्पर्शता है [ इति ] ऐसा [ व्यवहारनयभणितं ] व्यवहारनयका वचन है [ तु ] और [ जीवे ] जीवमें [ कर्म] [ अबद्धस्पृष्टं ] अबद्धस्पृष्ट [ भवति ] है अर्थात् न बँधता है न स्पर्शता है ऐसा [ शुद्धनयस्य ] शुद्धनयका वचन है । टीका - जीव और पुद्गल कर्मके एक बंध पर्याय से देखा जाय तो उस समय भिन्नताका अभाव है वहां जीवमें कर्म बंधतेभी हैं स्पर्शते भी हैं ऐसा कहना तो व्यवहारनयका पक्ष है और जीव तथा पुद्गलकर्मके अनेक द्रव्यपनेकर देखा जाय तो अत्यंत भिन्नपना है इसलिये जीवमें कर्म बद्ध स्पृष्ट नहीं हैं ऐसा कहना निश्चयका पक्ष है ॥ १४१ ॥
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy