________________
समयसारः ।
१९१ ज्ञानमय एव भावः कुतो भवेद् ज्ञानिनो न पुनरन्यः अज्ञानमयः सर्वः कुतोयमज्ञानिनो
नान्यः
णाणमया भावाओ णाणमओ चेव जायदे भावो । जम्हा तम्हा णाणिस्स सव्वे भावा हु णाणमया ॥ १२८॥ अण्णाणमया भावा अण्णाणो चेव जायए भावो। जम्हा तम्हा भावा अण्णाणमया अणाणिस्स ॥ १२९॥ ज्ञानमयाद्भावाद् ज्ञानमयश्चैव जायते भावाः। यस्मात्तस्माज्ज्ञानिनः सर्वे भावाः खलु ज्ञानमयाः ॥ १२८॥ अज्ञानमयाद्भावादज्ञानश्चैव जायते भावः ।।
यस्मात्तस्माद्भावादज्ञानमया अज्ञानिनः ॥ १२९ ॥ यतो ह्यज्ञानभयाद्भावाद्यः कश्चनापि भावो भवति स सर्वोप्यज्ञानमयत्वमनतिवर्तमानोऽज्ञानमय एव स्यात् ततः सर्व एवाज्ञानमया अज्ञानिनो भावाः । यतश्च ज्ञानमयाद्भावाद्यः अथ ज्ञानमय एव भावो भवति ज्ञानिनो जीवस्य न पुनरज्ञानमयस्तथैवाज्ञानमय एव भवत्यज्ञानिजीवस्य न पुनर्ज्ञानमयः । किमर्थमिति चेत्;-णाणमया भावाओणाणमओ चेव जायदे भावो जह्मा ज्ञानमयाद् भावाद् निश्चयरत्नत्रयात्मकजीवपदार्थाद् ज्ञानमय एव जायते भावः स्वशुद्धात्मावाप्तिलक्षणो मोक्षपर्यायो यस्मात्कारणात् तह्मा णाणिस्स सव्वे भावा दु णाणमया तस्मात्कारणात्स्वसंवेदनलक्षणभेदज्ञानिनो जीवस्य सर्वे भावाः परिणामा ज्ञानमया ज्ञानेन निवृत्ता भवंति । तदपि कस्मात्, उपादानकारणसदृशं कार्य भवतीति वचनात्। न हि यवनालबीजे वपिते राजान्नशालिफलं भवतीति । तथैव च-अण्णाणमया भावा अण्णाणो चेव जायए भावो अज्ञानमयाद्भावाज्जीवपदार्थात् अज्ञानमय एव जायते भावः पर्यायो यस्मात्कारणात् तह्मा सव्वे भावा अण्णाणमया अणा___ इसी प्रश्नकी उत्तररूप गाथा कहते हैं;-[ यस्मात् ] जिसकारण [ ज्ञानमयात् भावात् च ] ज्ञानमयभावसे [ज्ञानमय एव ] ज्ञानमय ही [ भावः] भाव [जायते ] उत्पन्न होता है । [तस्मात् ] इसकारण [ज्ञानिन:] ज्ञानीके [खलु ] निश्चयकर [ सर्वे भावाः ] सब भाव [ ज्ञानमयाः ] ज्ञानमय हैं।
और [ यस्मात् ] जिसकारण [अज्ञानमयात् भावात् च] अज्ञानमयभावसे [अज्ञान एव ] अज्ञानमय ही [ भावः ] भाव [ जायते ] होता है [ तस्मात् ] इसकारण [अज्ञानिनः ] अज्ञानीके [ अज्ञानमयाः ] अज्ञानमय ही [भावाः] भाव उत्पन्न होते हैं । टीका-जिसकारण निश्चयकर अज्ञानमयभावसे जो कुछ भाव होता है वह सभी अज्ञानपनेको नहीं उल्लंघन करता अज्ञानमय ही होता है; इसलिये अज्ञानीके सभी भाव अज्ञानमय हैं । और जिसकारण ज्ञानमयभावसे जो कुछ