SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९२ रायचन्द्रजैनशास्त्रमालायाम् । कश्चनापि भावो भवति स सर्वोपि ज्ञानमयत्वमनतिवर्तमानो ज्ञानमय एव स्यात् ततः सर्वे एव ज्ञानमया ज्ञानिनो भावाः । "ज्ञानिनो ज्ञाननिवृत्ताः सर्वे भावा भवंति हि । सर्वेप्यज्ञाननिवृत्ताः भवंत्यज्ञानिनस्तु ते ॥६६॥" १२८।१२९॥ अथैतदेव दृष्टांतेन समर्थयते; कणयमया भावादो जायंते कुंडलादयो भावा। अयमयया भावादो जह जायंते तु कडयादी ॥ १३०॥ अण्णाणमया भावा अणाणिणो बहुबिहा वि जायते। णाणिस्स दुणाणमया सव्वे भावा तहा होंति ॥ १३१ ॥ कनकमयाद्भावाजायंते कुंडलादयो भावाः । अयोमयकाद्भावाद्यथा जायते तु कटकादयः ॥ १३०॥ अज्ञानमयाद्भावादज्ञानिनो बहुविधा अपि जायते । ज्ञानिनस्तु ज्ञानमयाः सर्वे भावास्तथा भवंति ॥ १३१॥ यथा खलु पुद्गलस्य स्वयं परिणामस्वभावत्वे सत्यपि कारणानुविधायित्वात्कार्याणां णिस्स यतः एवं तस्मात्कारणात्सर्वे भावाः परिणामा अज्ञानमया मिथ्यात्वरागादिरूपा भवंति । कस्य, अज्ञानिनः शुद्धात्मोपलब्धिरहितस्य मिथ्यादृष्टेर्जीवस्येति ॥ १२८।१२९ ॥ अथ तदेव व्याख्यानं दृष्टांतदाष्टताभ्यां समर्थयति;-कनकमयाद्भावात्पदार्थात् “उपादानकारणसदृशं कार्य भवतीति" कृत्वा कुंडलादयो भावाः पर्यायाः कनकमया एव भवंति । अयोमयाल्लोहमयाद्भावापदार्थात् अयोमया एव भावा पर्यायाः कटकादयो भवंति यथा येन प्रकारणेति दृष्टांतगाथा गता । अथ द्राष्टीतमाह । अण्णाणेति तथा पूर्वोक्तलोहदृष्टांतेनाज्ञानमयाद्भावाज्जीवपदार्थादज्ञानिनो भावाः पर्याया बहुविधा मिथ्यात्वरागादिरूपा अज्ञानमया जायते । तथैव च पूर्वोक्तजांभाव होता है वह सभी ज्ञानमयपनेको नहीं उल्लंघता हुआ ज्ञानमय ही होता है इसलिये ज्ञानीके सभी भाव ज्ञानमय हैं । इसका भावार्थ सुगम है ॥ अब इसी अर्थका कलशरूप काव्य कहते हैं-ज्ञानिनो इत्यादि । अर्थ-ज्ञानीके सभी भाव ज्ञानकर उत्पन्न होते हैं और अज्ञानीके सभी भाव अज्ञानसे उत्पन्न होते हैं ॥ १२८।१२९ ॥ आगे इस अर्थको दृष्टांतसे दृढ करते हैं;-प्रथम दृष्टांत [यथा] जैसे [कनकमयात् भावात् ] सुवर्णमयभावसे [ कुंडलादयः भावाः ] सुवर्णमय कुंडलादिक भाव [ जायंते ] होते हैं [तु] और [ अयोमयात् भावात् ] लोहमयभावसे [कटकादयः ] लोहमयी कड़े इत्यादिक भाव होते हैं । उसका दार्टीत । [ तथा] उसीतरह [ अज्ञानिनः ] अज्ञानीके [अज्ञानमयात् भावात् ] अज्ञानमय भावसे [ बहुविधा अपि ] अनेक तरह के अज्ञानमय भाव [जायंते ] होते हैं [तु] और [ ज्ञानिनः] ज्ञानीके [ सर्वे ] सभी [ ज्ञानमयाः भावाः] ज्ञान
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy