SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ समयसारः । अज्ञानादेव कर्म प्रभवतीति तात्पर्यमाह; परमप्पाणं कुव्वं अप्पाणं पि य परं करितो सो। अण्णाणमओ जीवो कम्माणं कारगो होदि ॥ ९२॥ परमात्मानं कुर्वन्नात्मनामपि च परं कुर्वन् सः।। अज्ञानमयो जीवः कर्मणां कारको भवति ॥ ९२ ॥ ___ अयं किलाज्ञानेनात्मा परात्मनोः परस्परविशेषानिर्ज्ञाने सति परमात्मानं कुर्वन्नात्मानं च परं कुर्वन्स्वयमज्ञानमयीभूतः कर्मणां कर्ता प्रतिभाति । तथाहि-तथाविधानुभवसंपादनसमर्थायाः रागद्वेषसुखदुःखादिरूपायाः पुद्गलपरिणामावस्थायाः शीतोष्णानुभवसंपादनसमर्थायाः शीतोष्णायाः पुद्गलपरिणामावस्थाया इव पुद्गलादभिन्नत्वेनात्मनो नित्यमेवात्यंतभिन्नायास्तन्निमित्तं तथाविधानुभवस्य चात्मनो भिन्नत्वेन पुद्गलान्नित्यमेवात्यंतभिन्नस्याज्ञात्रव्याख्यानमुख्यत्वेन गाथाषटुं गतं ॥ ९१ ॥ अथ निश्चयेन वीतरागस्वसंवेदनज्ञानस्याभाव एवाज्ञानं भण्यते । तस्मादज्ञानादेव कर्म प्रभवतीति तात्पर्यमाह;-परं परद्रव्यं भावकर्मद्रव्यकर्मरूपं अप्पाणं कुव्वदि परद्रव्यात्मनोहेंदज्ञानाभावादात्मानं करोति अप्पाणं पिय परं करंतो शुद्धात्मानं च परं करोति यः सो अण्णाणमओ जीवो कम्माणं कारगो होदि स चाज्ञानमयो जीवः कर्मणां कर्ता भवति । तद्यथा-यथा कोपि पुरुषः शीतोष्णरूपायाः पुद्गलपरिणामावस्थायास्तथाविधशीतोष्णानुभवस्य चैकत्वाभ्यासाद्भेदमजानन् शीतोहमुष्णोहमिति प्रकारेण शीतोष्णपरिणतेः कर्ता भवति । तथा जीवोपि निजशुद्धात्मानुभूतेर्भिन्नाया __ आगे कर्म भी अज्ञानसे होता है यह तात्पर्य कहते हैं;-जीवः 1 जीव [ अज्ञानमयः ] आप अज्ञानी हुआ [ परं] परको [आत्मानं कुर्वन् ] अपने करता है [च ] और [आत्मानं अपि] अपनेको [ परं] परके [ कुर्वन् ] करता है इसतरह [स] वह [कर्मणां ] कर्मोंका [कारकः] कर्ता [भवति ] होता है ॥ टीका-यह आत्मा प्रगट अज्ञानकर परके और अपने विशेषका भेदज्ञान न करता हुआ परको तो अपने करता है और अपनेको परके करता है इसतरह आप अज्ञानी हुआ कोंका कर्ता होता है । यही प्रगटकर करते हैं जैसे शीत उष्णका अनुभव कराने में समर्थ जो पुद्गलपरिणामकी शीत उष्ण अवस्था है वह पुद्गलसे अभिन्नपनेकर आत्मासे नित्य ही अत्यंत भिन्न है उसीतरह उस प्रकारका अनुभव करानेमें समर्थ जो रागद्वेष सुखदुःखादिरूप पुद्गल परिणामकी अवस्था वह पुद्गलसे अभिन्नपनेकर आत्मासे नित्य ही अत्यंत भिन्न है । उस निमित्तसे हुए उस प्रकारके रागद्वेषादिकके अनुभवका आत्मासे अभिन्नपनाकर पुद्गलसे नित्य ही अत्यंत भिन्नपना है तो भी उस रागद्वेषादिकका और उसके अनुभवका अज्ञानसे परस्पर भेदज्ञान नहीं होनेसे एकपनेके निश्चयसे जिस तरह शीत उष्णरूपकर आत्माके परिणमनका असमर्थपना है उसीतरह
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy