________________
न्यपरिचयः । विरचिता अनेन महापुरुषेण गीर्वाणगिरि सिद्धान्त-साहित्य-न्याय-कर्मकाण्डादिविषयेष्वसाधारणपाण्डित्येन शतशो ग्रन्था गूर्जरगिरि च स्वल्पशेभुषीशालिनामुपकाराय सिद्धान्तसारात्मकस्तुत्यादिरूपेण । प्रस्तुतजैनतर्कभाषाग्रन्थस्य रचयितारः स्ववंशाम्बरेंदव एते महापुरुषा वसुगजरसचन्द्राङ्किते (१६८८) विक्रमसंवत्सरे गूर्जरदेशे कनोडानगरे जन्म प्राप्नुवन् । एतेषां मातुर्नाम 'सौभाग्यदे' इति, पितुर्नाम 'नारायण' इति, भ्राता च 'पद्मदत्ताभिधानः । जननी. जनकदत्तोत्तमसंस्कारेण बाल्यकाल एव धर्मभावनामावितान्तः करणा एते महापुरुषाः सद्गुरुसहवासेन संयमसाम्राज्यपरिभोगिणस्संजाताः । बाल्यावस्थायां साधुकठिनचर्या पालयन्त एतेऽभ्यासदत्तचित्ता अनुक्रमेण काश्यां प्राचीननव्यन्याययोः प्रभुत्वमगाधपरिश्रमेण प्राप्तवन्तः । एतत् स्वयं स्वप्रणीतद्वात्रिंशिकायाः प्रशस्त्यामुल्लिखन्ति-"प्रकाशार्थ पथ्व्यास्तरणिरुदयाद्ररिह यथा, यथा वा पाथोभृत् सकलजगदथं जलनिधेः। तथा वाराणस्याः सविधमभजन ये मम कृते, सतीर्थ्यास्त तेषां नयविजयविज्ञा विजयिनः" ।
एकदा दाक्षिणात्यन्यायनिपुणो दक्षिणगूर्जरादिदेशस्थपण्डितविजयोन्मत्तः कश्चित्पण्डितः काशीस्थकोविदान् विजेतुमायासीत् । तदानीं स्वगुरूणां सकलपण्डितानाश्चा