SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना - (पू. आ. देव. श्रीमद् विजयमुक्तिचद्रसूरीश्वरजी महाराजाः] - सुनिश्चितमेतत् षड्दर्शनसूक्ष्मातिसूक्ष्मपदार्थज्ञानवेदिनां स्व-पर पक्षप्रतिपक्षमण्डन-खण्डननिश्चितपदार्थानामधिगतसरस्वतीवरदानानां पण्डितानां यत् स्वपक्षसाधक-परपक्षबाधकप्रमाणपरिष्कृतग्रन्थग्रथनं कस्यापि मध्यस्थपण्डितस्य स्वपरोपकाराय भवति । मानाधीना मेयसिद्धिरिति वचनं सर्ववादिसंमतम् । अत एव "प्रमाणनयैरधिगम" इति वाचकवर्यास्तत्त्वार्थसूत्र आहुः । जैनतर्कभाषानाम्नो ग्रन्थस्यानन्तरफलं प्रमाणनययथार्थपरिज्ञानं परम्परफलश्च मोक्षः । ग्रन्थकारस्य परिचयःकः संख्यावान् न जानाति परमगुरुपरिपूजित-पतितपावनजैनशासने परमशासनप्रभावकं वादिमतंगजकेसरिणं काशीनगरस्थजैनेतरपण्डितप्रदत्त 'न्यायविशारद-न्यायोचार्य' विरुदसंयुतं यशोविजयमुपाध्यायपदपूतम् । तथापि न वर्ततेऽस्थानेऽत्र शासनसंरक्षकस्य तस्य महापुरुषस्य सामा
SR No.022395
Book TitleJain Tark Bhasha
Original Sutra AuthorN/A
AuthorIshwarchandra Sharma, Ratnabhushanvijay, Hembhushanvijay
PublisherGirish H Bhansali
Publication Year
Total Pages598
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy