________________
अथवा बहु बहुविध, क्षिप्र, अनिश्रित, निश्चित, ध्रुव और इनके विरोधी अबहु, अबहुविध, अक्षिप्र, निश्रित, अनिश्चित और अध्रुव इन बारह भेदोंसे अट्ठाईस भेदों के जब भेद होते हैं तब मतिज्ञान के तीन सौ छत्तीस भेद हो जाते हैं।
मलम-बहादयश्च भेदा विषयापेक्षाः, तथाहि- कश्चित् नानाशब्दसमूहमाकर्णितं पहुं जानाति-- एतावन्तोऽत्र शशब्दा एतावन्तश्च पटहादिशब्दाः' इति पथग्भिन्नजातीय क्षयोपशमविशेषात् परिच्छिनत्तोत्यर्थः । अन्यस्त्वल्प. क्षयोपशमत्वात्तत्समानदेशोऽप्यबहुम् । अपर. स्तु क्षयोपशमवैचित्र्यात बहुविधम्, एकैक. स्यापि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधमान्वितत्वेनाप्याकलनात् । परस्वबहुविधम् स्निग्ध. त्वादिस्वल्पधर्मान्वितत्वेनाकलनात् । अन्यस्तु क्षिप्रम् शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रम , चिरविमर्शनाकलनात । परस्त्वनिश्रितम् , लिङ्ग विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितम् , लिङ्गनिश्रयाऽऽकलनात् । [कश्चित्तु निश्चितम्, विरुद्धधर्मानालिङ्गितत्वेनावगतः । इतर. स्त्वनिश्चितम्, विरुद्धधर्मातितयावगमात् ।