________________
610
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
[जद्रव्य
तत्वमुक्ताकलापः मन्योन्यबाध्यम् विद्यास्थानं तु सर्वं प्रतिनियत
निजोपक्रियांशे
सर्वार्थसिद्धिः
विद्यास्थानमिति । * येनयेनोपकारेण दश विद्यास्थानानि वेदैरुपजीव्यन्ते तत्रांशे विरोधाभावात् प्रामाण्यं प्रतिष्ठितमित्यर्थः । आनन्ददायिनी
येनयेनेति ज्योतिशास्त्रं कालनिर्णायकत्वेनोपकरोतीति तत्र कृत्स्नं प्रमाणम् ; पुराणादीनि तत्वांशादिनिर्णायकत्वेनेति तत्र प्रमाणम् ; विरोधाभावादिति भावः । ननु विरोधस्थले कथं निर्वाह : ? इत्य
भावप्रकाशः
2* येन येनेति—ज्यौतिषस्य वेदोक्तकर्मानुष्ठानापयुक्तकाल - निर्णायकत्वेनोपकारकत्वम् ; यथोक्तं लगधेन-
वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । यस्मादतः कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ इति । पुराणस्य तु —
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
(महा. आदि. १ अ) इत्युक्तदिशा वेदापबृंहणेनोपकारकत्वम् । यद्यपि नारदीयसंहितायाम्-ब्रह्माचार्यो वसिष्ठोऽत्रिः मनुः पौलस्त्यलोमशौ । मरीचिरङ्गिरा व्यासो नारदश्शौनको भृगुः ॥ च्यवनो यवनो गर्गः कश्यपश्च पराशरः । अष्टादशैते गर्भाराः ज्योतिश्शास्त्रप्रवर्तकाः ॥