________________
सरः]
विद्यास्थानसामरस्यम्
तत्वमुक्ताकलापः
प्रमाणम् । तात्पर्यं तर्कणीयं तदिह बहुविदा
सर्वार्थसिद्धिः
अंशान्तरे कथमित्यत्राह — तात्पर्यमिति । न ह्यन्यपरवाक्यैरापातप्रतीतार्थस्थापनम् ! यत्र च तात्पर्यं तत्र च न विरोध इति
आनन्ददायिनी
त्राह — न झन्यपरेति । तत्रान्यपरवाक्यानुसारेण नयनमित्यर्थः तथा च सर्वमपि स्वतात्पर्यांशे बाधाभावात् प्रमाणमिति भावः । पुराणेष्वेवान्योऽन्यं यदि विरोधः तथा ज्योतिश्शास्त्रेषु च यदि विरोधः तदा कथम् ? इत्याशङ्कय तत्तन्निर्णायक ऋषिवचनानुसारेण निर्णयः
611
भावप्रकाशः
इत्यष्टादश सिद्धान्ता अभिहिताः ; तथाऽपि कश्यपसंहितायां सूर्यारुणसंवादे -
पैतामहं च सौरं च वासिष्ठं पौलिशं तथा । रोमकं चेति गणितं पञ्चकं परमाद्भुतम् ||
इत्युपक्रम्य
रोमकं रोमकायोक्तं मया यवनजातिषु । जातेन ब्रह्मणश्शापात् तथा दुर्यवनस्य च ॥ इत्यन्तग्रन्थसंदर्भेण पञ्चानां सिद्धान्तानां
णाह
उत्कर्षबोधनाभिप्राये
39*