SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ lvi नो चेत्स्यादेहभेदप्रतिनियत 463 तया सर्वजन्तोस्तदेकं भेदाम्नानादक्लप्तेरपि न चे भजते देह एवेन्द्रियत्वम् ॥ ३८ 4407 सूक्ष्माण्येकादशाक्षाण्यपि न यदि कथं देहतो 460निष्क्रमादिः । चित्ताणुत्वे तु सर्वेन्द्रियसमुदयने धीक्रमोऽप्यस्तु मानम् । 471 वृत्त्याऽक्ष्यादेवीयःप्रमितिजनकता वृत्तिराप्यायनार्थभूतैर्जातः प्रसर्पः 472 श्रुतिमितमपि चानन्त्यमेषां स्वकार्यैः ॥ ३९ 476 प्राप्यग्राहीन्द्रियत्वात् विमतमितरवत् 479 प्राप्तिरुक्तप्रकारा वृत्तिं दृष्टेर्न रुन्धे विरलपटनयादम्बुकाचादिरच्छः । 481 नो चेत् गृह्येत योग्यं सममिह निखिलं निष्फले छादकादौ 482 स्थैर्य तद्योग्यभावो 483 न हि गलति समा संततिस्त्वन्मतेऽपि ॥ ४० 488 शब्दं गृह्णाति दूराभ्युदितमपि बहिस्संतता श्रोत्रवृत्तिः 489 दिग्भेदासन्नतादिग्रहणमपि तदा तत्र तत्सन्निधानान् । 490 इत्येके अन्ये तु दूरान्तिकगतजनता शब्दधीकालभेदात् श्रोत्रायातस्य तस्य ग्रहम् 492 अनुमितिमप्याहुरस्मिन् दिगादेः ॥ ४१ 494 प्रत्यक्षं व्योम नीलं नभ इति हि मतुिश्चक्षुषैवा49 स्मदादेः 497 कूपोऽसौ रन्ध्रमेतत् पतति खग इहेत्यादिधीश्चात्र मानम् । 498 आधारोऽत्रातपादियदि भवति कथं तस्य चेहेति बोधः? । तस्यांशैश्चेत् त्र्यणौ तच्छिथिलगति 480 न च व्योमवागातपादौ ॥ ४२ 499 रूपस्पशोज्झितत्वान्न भवति गगनं दर्शनस्पर्शनार्ह प्राणश्रोते रसज्ञाऽप्यवगमयति न द्रव्यं 600 अन्यत्त्वबाह्यम् । तस्मान्नाध्यक्षवेद्यं वियदिति यदि न प्रत्ययस्यापरोक्ष्यात् 503 पञ्चीकारेण नैल्यं पटमालिनिमवद्भाषितं वोपकुर्यात् ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy