SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ . lv 427 कादाचित्कस्य कालावधिनियतिकरं पूर्वसत्कारणं 429 स्यात् भावोपष्टम्भशून्यो न खलु तदवधि प्रागभा43°वोऽपि कुर्यात् । कार्य निर्हेतुकं चेत् कथमिव न 481 भवेन्नित्यता तुच्छता वा कादाचित्कस्वभावाद्यदि न नियमनात् 432 अन्यथाऽतिप्रसङ्गात् ॥ ३३ नेत्रादेर्दीपिकादेरिव नियमयुतं तैजसत्वादि3साध्ये रूपादिग्राहकत्वं 434 यदि करणतया स्यादसाधारणत्वम् । 485 तत्साहाय्यं त्वसिद्धं 436 भवति गमकतामात्रमप्यञ्जनादौ 440 अक्षाहङ्कारिकत्वं श्रुतिपथनिपुणैर्घोषितं नैव बाध्यम् ॥ ३४ तन्मात्रेष्विन्द्रियाणां श्रुतिरिह न लयं वक्ति कि तु प्रवेश 442 नो चेत्पृथ्व्यादिवाक्यप्विव हि लयपदं व्यानि 443 चाक्षेषु च स्यात् । भूतैराप्यायितत्वात् क्वचिदुपचरिता भौतिकत्वोक्तिरेषां अन्नाप्तेजोमयत्वं श्रुतिरपि.हि मनः प्राणवाचामुवाच ॥ ३५ 445 रूपादिज्ञानसिद्धौ यदि करणतया कल्पनं 449 धीन्द्रियाणां तद्वद्गत्यादिकर्मस्वपि करणतया सन्तु कर्मेन्द्रियाणि । कर्मज्ञानाक्षहेत्वोस्समपरिहरणा ह्यन्यथासिद्धिशङ्का तस्मादेकादशाक्षाण्यपि निगमविदो 452 मन्वते न्यायपूर्वम् । 453 सायैस्त्रेधोक्तमन्तःकरणमिह मनोबुद्धयह कारभेदात् चित्तं चान्ये चतुर्थं विदुरुभयमसत् तादृशश्रुत्यभावात् । तत्तत्तत्वोक्तिमात्रं न हि करणभिदामाह क्लप्तिस्तु गुर्वी 45® बुद्धयाद्याख्या निरूढा क्वचिदिह मनसो वृत्तिवैचित्र्यमात्रात् ।। ३७ 460 एकं तत्तत्प्रदेशप्रतिनियततया शक्तिभेदं प्रपन्नं देहव्यापीन्द्रियं चेत् प्रथममिह 461 भवेदागमेनैव बाधः ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy