SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ lvii 505 504 शब्दस्याधारभूतं कथमपि गगनं शक्यते नानु मातुं स्वेच्छातः पारिशेष्य (ध्यात्) क्रम इह कथितोऽतिप्रसङ्गादिदुस्स्थः । निष्क्रान्त्यादेर्न तद्धीः सति 500 नभसि यतो नास्ति कुड्यादिकेऽसौ रोधस्त्वावारकैश्चेत्तदभवनवशान्निष्क्रमादिश्च सिध्येत् ॥ 507 यत्त्वाकाशोऽवकाशप्रद इति कथितं शास्त्रतस्तत्र यासावन्योन्य(न्यं) स्पर्शभाजां विहतिरिह न सा 508 प्राच्यतत्वेष्विव स्यात् । इत्यैदम्पर्यमूह्यं न यदि कथमिवान्येषु लभ्योऽवकाशः सिद्धादेस्स्वप्रभा वाज्जल इव कथितो (कठिने) युज्यते मज्जनादिः ॥४५ 509 511 सद्पेणैव भानात् (बोधात्) न भवति वरणाभावमात्रं विहायः 518 संसर्गाभावमात्रं (भावतास्मिन्) न च भवति यतो नास्ति संसर्गिबोधः । 'अत्यन्ताभावनाशावजननिरपि वा सत्सु तेष्वेव न स्युः 519 621 तादात्म्याभावसिद्धिः कथमपि न भवेत् तंतमर्थं विहाय ॥ ४६ ४४ 524 नित्यत्वाद्यम्बरादेर्यदि निरवयवद्रव्यताद्यैः प्रसाध्यम् 626 कस्स्याद्वाधो विपक्षे कथमिव निगमे बाधकेऽत्रानुमा स्यात् । बाघस्सामान्यदृष्ट्या श्रुतिसमधिगते नैव कुत्रापि शक्यः तेना मूर्तत्वलिङ्गान्न 528 सृजति विमतो मूर्तमित्याद्यपास्तम् || ॥ प्राक्प्रत्यक्तादिभेदं भजतु वियदिदं भानुयोगादिभेदात् अस्यैवोपाधिभेदादधिकदिश इव स्तां 580 परत्वापरत्वे । व्योमोत्तीर्णेऽपि देशे प्रभवतु तदुपा ध्यन्वितैस्तत्तदर्थेः दूरत्वादिव्यवस्था स्वय (मुत ) मिह विभुना ब्रह्मणा किं परैर्नः ॥ 532 अन्यस्मिन्नन्यधर्मान् घटयतु वियदाद्यत्र नातिप्रसक्तिः सिध्यत्कार्योपयुक्तोपनयननियमोपेततच्छक्तिक्लृप्तेः । ४७ ४८
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy