SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 432 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप । नद्रव्य तत्वमुक्ताकलापः अन्यथाऽतिप्रसङ्गात् ॥ ३३ ॥ नेत्रादेर्दीपिकादोरव नियमयुतं तैजसत्वादि सर्वार्थसिद्धिः व्यनक्ति-अन्यथेति । न हि धूमादिना यदाकदाचिद्भवितव्यमित्यस्य कादाचित्कत्वं नियम्यते! तथा सति गर्दभादरनन्तरं तदुपलब्धिर्वा सामग्रयनन्तरमनुपलब्धिर्वा स्यादिति ॥ इति त्रिगुणपरीक्षायां कार्यकारणभावभङ्गनिरासः. प्रकृतस्य प्रकृत्यादिकारणवादस्य प्रतिपक्षा निरस्ताः । तत्र देहादिवदिन्द्रियाणामपि भौतिकत्वं वदतः प्रतिवक्तिनेत्रादेरिति । नियमयुतं- सावधारणं ; रूपादिषु मध्ये रसाद्य आनन्ददायिनी नहीति-(धूमादिना) यदाकदाचिद्भवितव्यमित्येतावता नियतकारणानङ्गीकारे तम्मादनन्तरमनेन भाव्यमिति कादाचित्कत्वमुत्पत्ति(त्तिन)न नियन्तुं शक्यमित्यर्थः ॥ इति त्रिगुणपरीक्षायां कार्यकारणभावभङ्गनिरासः अवसरसंगतिमाह-प्रकृत्येति । रसाद्यग्राहकत्व इति-आत्मनि
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy