________________
सरः] त्रिगुणपरीक्षायां सिद्धान्ते क्षणोपाद्धयाङ्गीकाराशङ्कापरिहारौ
397
तत्वमुक्ताकलापः
क्रमवदुपधिवत् स्यात् क्षणत्वं स्थिरेऽपि ॥ २० ॥ सर्वार्थसिद्धिः
क्षणिकतोक्तेः । तदेतदभिप्रेत्याह — क्रमवदिति । क्षणत्वं - क्षणोपाधित्वमित्यर्थः ।
आनन्ददायिनी
पादीनामेव दृष्टान्तानां सत्त्वादिति चेन्न ; प्रदीपादीनां वर्त्यवयवाग्निसंयोगादुत्पत्तिः ततो वर्त्यवयवस्य रूपपरावृत्तिलक्षणो दाहः ततो भस्मीभाव - लक्षणो नाशः ततो दीपनाश इति सहेतुको नाशो नाशकारणसन्निधानापेक्ष इति नाशकारणानां प्रदीपवत् सर्वत्र नियतकालसन्निधि - नियमस्य प्रत्यक्षबाधितत्वान्न तादृशं क्षणिकत्वमपि साधयितुं शक्यमिति भावः । तथाच तत्साधने नियतकालविनाशसामग्रीकत्वमुपाधिरिति द्रष्टव्यं । तदेतदिति -- स्थिरतराणामेव पूर्वोत्तरकालव्यापिनां क्रमो -
भावप्रकाशः.
महेश्वरेण उदाहृतभाष्यस्य क्षणिकत्वनिरसनपरभाष्यस्य च परस्परविरोधो दुष्परिहर इति कथनमज्ञानविलसितमिति सूचितं । साङ्ख्यमते प्रसवधर्मि इति (११) कारिकाविवरणसाङ्ख्यतत्वविभाकरे वंशीध - रेण ‘न चैवं धर्मिणः क्षणिकत्वापत्तिः ; अभिव्यक्तितिरोभावावस्थाविशेषस्यैव क्षणिकत्वाङ्गीकारात्' इत्युक्तं समाधानं तु पूर्वं (५) ' प्रतिक्षणं परिणामिनो हि सर्व एव भावाः ऋते चितिशक्तेः' इति तत्वकौमुदी - विवरणे 'प्रतिक्षणमिति धर्माधर्म्यभेदे धर्माणां कालभेदेन व्यावृत्तिदर्शनाद्धर्मिणोऽपि प्रतिक्षणं भेद आवश्यक इति भावः' इति स्ववचनेनैव निरस्तमिति बोध्यम् ||